Book Title: Mahavir Charitram
Author(s): Gunchandra
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीगुणचंद महावीरच ० ८ प्रस्तावः
॥ ३३५ ॥
मणो चिंतेइ एस भयवं एरिसे साहुगुणे कहेइ, अप्पणा उ तं सरीरसिरिमुवहइ जा तियसाणवि नत्थि, इमं च तदभिप्पायं मुणिऊण गोयमसामी पुंडरीयज्झयणं परूवेई । जहा -
पुंडरिगिणीपुरीए राया नामेण आसि पुंडरिओ । कंडरिओ से भाया पवजं सो पवन्नो य ॥ १ ॥ अइदुक्करयाए संजमस्स सो अन्नया पराभग्गो । पञ्चजं मोतुमणो विसयपिवासाए पारद्धो ॥ २ ॥ गुरुकुलवासं चेच्चा समागओ भाउणो समीवंमि । तेणाविह सो नातो जहेस रज्जं समीहेइ ॥ ३ ॥ ता पुंडरिणं निययं रजं समप्पियं तस्स । तधेसो पुण गहिओ चलिओ य गुरुस्स पासंमि ॥ ४ ॥ गच्छंतो स महप्पा अणुचियआहारदोसओ मरिउं । सुद्धज्झवसाणाओ उवचियदेहोऽवि उववन्नो ॥ ५ ॥ सङ्घट्टविमाणंमि इयरो पुण गाढकिसियगत्तोऽवि । रुद्दज्झत्रसाणाओ सत्तममहिनारगो जाओ || ६ || जुम्मं । ता भो देवापि ! कित्तमियरं च एत्थ नो हेऊ । किं तु सुहज्झवसाणं तं पुण जह होइ तह किचं ॥ ७ ॥ इय गोयमेण भणिए सो देवो मुणिय माणसविगप्पो । वंदित्ता भत्तीए जहागयं पडिनियत्तोत्ति ॥ ८ ॥ tararasa auratाणे जिणबिंबाइ नमसिऊण नगवराओ ओयरंतो हरिसुन्नामियकंधरेहिं सविणयं विन्नत्तो तावसेहिं भयवं ! अम्हे तुम्ह सिस्सा तुम्हे अम्ह धम्मगुरुणो, ता पसीयह दिकखादाणेणं, गणहारिणा जंपियंभो महाभावा ! तुम्हं अम्हाण य तिलोयनाहो गुरू, तेहिं भणियं तुम्हवि अन्नो गुरू ?, तओ गोयमो जयगुरुणो
Jain Educational
For Private & Personal Use Only
वैश्रवणस्या
ग्रतः गौतमोक्तं पुंडरीकज्ञातं.
॥ ३३५ ॥
ainelibrary.org

Page Navigation
1 ... 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704