Book Title: Mahavir Charitram Author(s): Gunchandra Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 1
________________ MARIANAVARMARWARNATARNARNAMANARTANAMATA __ श्रेष्ठि-देवचंद लालभाई जैनपुस्तकोद्धारे ग्रन्थाङ्कः ७५ चान्द्रकुलीनश्रीमदभयदेवमूरिशिष्यश्रीप्रसन्नचन्द्राचार्योन्या श्रीसुमतिवाचकशिष्यैः श्रीगुणचन्द्रगणिभिर्विहितम् श्रीमहावीरचरित्रम् (प्राकृतं) प्रकाशिका-श्रेष्ठि-देवचन्द लालभाई-जैनपुस्तकोद्धारसंस्था । राजनगरीयविद्याशालाकार्यवाहकैरागमाराधनोत्सवागततदन्यद्रव्येण वितीर्णेन । NAIANTARNAANAANAND SAIANAWARANANAND [अस्य पुनर्मुद्रणाद्याः सर्वेऽधिकारा एतद्भाण्डागारकार्यवाहकाणामायत्ताः स्थापिताः] इदं ग्रन्थरत्नं मुम्बापुर्यां जीवनचंद साकरचन्द जव्हेरी इत्यनेन निर्णयसागरमुद्रणालये कोलभाट वीथ्यां २६-२८ तमे मन्दिरे रामचन्द्र येसू शेडगेद्वारा मुद्रयित्वा प्रकाशितम् ।। प्रतिसंख्या १२५०] वीरसंवत् २४५५, विक्रमसंवत् १९८५, सन १९२९. [मूल्यं रु. ४-०-० Rs. 4-0-0 Jain Education International For Private Personal use only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 704