Book Title: Mahavir Charitram
Author(s): Gunchandra
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 5
________________ Jain Education श्रीमहावीरचरित्रस्योपोद्घातः । श्रमणस्य भगवतो महावीरस्य चरित्रमिदमुपदाक्रियमाणं सजनेभ्योऽस्ति, यद्यपि भगवतश्चरित्राणि नैकानि श्रीहेमचन्द्राचार्य नेमिचन्द्राचार्यादिभिर्विहितानि सुन्दरतराणि मुद्रितपूर्वाणि च परं न किमप्येतावन्मानं प्रत्नं चातः किमपि यत एतच्चरित्रं वैक्रमीयायां द्वादशशताब्धामेकोनचत्वारिंशदधिकेषु समानां व्यतीतेषु विद्यब्धं द्वादशसहस्रमानं च रचयितारश्चास्य चान्द्रकुलीनाः श्रीमन्तो गुणचन्द्राः सुमतिवाचकविनेयाः, एतच्च प्रस्तुत चरित्रप्रान्तभागावलोकनात् स्पष्टमवसीयते, यत आहुस्तत्र ते सिरिसुमइवायगाणं वियलेसेण । गणिणा गुणचंदेणं रइयं सिरिवीरचरियमिणं ॥ ५७ ॥ गणिनश्चेमे चान्द्रकुलीन श्रीवर्धमान - जिनेश्वरबुद्धिसागर - जिनचन्द्र- अभयदेवसूरिशिष्य श्रीप्रसन्नचन्द्राचार्यवचनेन व्यधुरेनत्, यत उक्तं ग्रन्थकृद्भिरत्रैव प्रान्त्यभागे साहाइ तस्स चंदे कुलंमि निप्पडिमपसमकुलभवणं । आसि सिरिवद्धमाणो मुणिनाहो संजमनिहिव्व ॥ ४८ ॥ बहलकलिकालतमपसरपूरियासेसविसमसमभागो । दीवेणंव मुणीणं पयासिओ जेण मुत्तिपहो ॥ ४९ ॥ वो तस्स हर अट्टहाससियजसपसाहियासस्स । आसि दुवे वरसीसा जयपयडा सूरससिणोव्व ॥ ५० ॥ भवजलहिवीइसंभंतभवियसंताणतारणसमत्थो । बोहित्थोव्व महत्थो सिरिसूरिजिणेसरो पढमो ॥ ५१ ॥ गुरुसाराओ धवलाउ सुविहिया (निम्मला पु.) साहुसंतई जाया । हिमवंताओ गंगव्व निग्गया सयलजणपुजा ॥ ५२ ॥ For Private & Personal Use Only rainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 704