________________
Jain Education
श्रीमहावीरचरित्रस्योपोद्घातः ।
श्रमणस्य भगवतो महावीरस्य चरित्रमिदमुपदाक्रियमाणं सजनेभ्योऽस्ति, यद्यपि भगवतश्चरित्राणि नैकानि श्रीहेमचन्द्राचार्य नेमिचन्द्राचार्यादिभिर्विहितानि सुन्दरतराणि मुद्रितपूर्वाणि च परं न किमप्येतावन्मानं प्रत्नं चातः किमपि यत एतच्चरित्रं वैक्रमीयायां द्वादशशताब्धामेकोनचत्वारिंशदधिकेषु समानां व्यतीतेषु विद्यब्धं द्वादशसहस्रमानं च रचयितारश्चास्य चान्द्रकुलीनाः श्रीमन्तो गुणचन्द्राः सुमतिवाचकविनेयाः, एतच्च प्रस्तुत चरित्रप्रान्तभागावलोकनात् स्पष्टमवसीयते, यत आहुस्तत्र ते
सिरिसुमइवायगाणं वियलेसेण । गणिणा गुणचंदेणं रइयं सिरिवीरचरियमिणं ॥ ५७ ॥
गणिनश्चेमे चान्द्रकुलीन श्रीवर्धमान - जिनेश्वरबुद्धिसागर - जिनचन्द्र- अभयदेवसूरिशिष्य श्रीप्रसन्नचन्द्राचार्यवचनेन व्यधुरेनत्, यत उक्तं ग्रन्थकृद्भिरत्रैव प्रान्त्यभागे
साहाइ तस्स चंदे कुलंमि निप्पडिमपसमकुलभवणं । आसि सिरिवद्धमाणो मुणिनाहो संजमनिहिव्व ॥ ४८ ॥ बहलकलिकालतमपसरपूरियासेसविसमसमभागो । दीवेणंव मुणीणं पयासिओ जेण मुत्तिपहो ॥ ४९ ॥
वो तस्स हर अट्टहाससियजसपसाहियासस्स । आसि दुवे वरसीसा जयपयडा सूरससिणोव्व ॥ ५० ॥ भवजलहिवीइसंभंतभवियसंताणतारणसमत्थो । बोहित्थोव्व महत्थो सिरिसूरिजिणेसरो पढमो ॥ ५१ ॥ गुरुसाराओ धवलाउ सुविहिया (निम्मला पु.) साहुसंतई जाया । हिमवंताओ गंगव्व निग्गया सयलजणपुजा ॥ ५२ ॥
For Private & Personal Use Only
rainelibrary.org