SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ उपोद्वान श्रीगुणचंद अन्नो य पुन्निमायंदसुंदरो बुद्धिसागरो सूरी । निम्मवियपवरवागरणछंदसत्थो पसत्थमई ॥५३॥ महावीरच० एगंतवायविलसिरपरवाइकुरंगभंगसीहाणं । तेसिं सीसो जिणचंदसूरिनामो समुप्पन्नो ॥ ५४॥ संवेगरंगसाला न केवलं कव्वविरयणा जेण । भव्वजणविम्हयकरी विहिया संजमपवित्तीवि ॥ ५५॥ ससमयपरसमयन्नू विसुद्धसिद्धंतदेसणाकुसलो । सयलमहिवलयवित्तो अन्नोऽभयदेवसूरित्ति ॥५६॥ जेणालंकारधरा सलक्खणा वरपया पसन्ना य । नव्वंग (सिद्धत पु.)वित्तिरयणेण भारई कामिणिव्व कया ॥ ५७॥ तेर्सि अस्थि विणेओ समत्थसत्थत्थबोहकुसलमई । सूरी पसनचंदो चंदो इव जणमणाणंदो ॥ ५८॥ तन्वयणेणं सिरिसुमहवायगाणं विणेयलेसेण । गणिणा गुणचंदेणं रइयं सिरिवीरचरियमिमं ॥ ५९॥ अत्र नहि खरतरगच्छप्रादुर्भावस्य गन्धोऽपि, एवमेव चन श्रीजिनेश्वरसूरिशिष्यश्रीजिनचन्द्रकृतायां संवेगरंगशालायां न च श्रीअमयहै देवसूरिकृतायां शास्त्रततौ न च श्रीअल्लदेवोपाध्यायकृते सुरसुन्दरीचरिते यावत् अशीत्यधिके समासहस्र जावालिपुरि चतुर्मासीस्थिताभ्यां | श्रीमजिनेश्वरबुद्धिसागरसूरिभ्यां विहितयोरष्टकवृत्तिबुद्धिसागरव्याकरणयोरपि न खरतरगच्छप्रादुर्भावगन्धोऽपि, एवं यदि श्रीजिनेश्वरसूरिभिस्तपट्टोद्भवैश्चान्यैः सूरिभिर्न स्वीकृता तदा खरतरोत्पत्तिस्तर्हि तत्परम्पराया बहिर्वतिभिः प्रलपितेन किम् ?,खरतरगच्छप्ररूपणामूलभूतो जिनवल्लभ एव प्रश्नोत्तरैकषष्टिशतके स्वस्य कूर्चपुरीयजिनेश्वरशिष्यतामाह, किंच-पुण्यपत्तनस्था या कोट्याचार्यांया विशेषावश्यकवृत्तिपुस्तिका सापि स्पष्टमेव निगदति यदुत न श्रीजिनेश्वरसूरेः खरतरबिरुदं न च जिनवल्लभस्तत्परंपरागत इति, यतः सा एकादशशतकीयसप्तत्रिंशद्वर्षेषु लिखिता, लेखकश्चास्या जिनवल्लभस्यान्तेवासी नेमिकुमारः, स स्पष्टमाख्याति यदुत कूर्चपुरीयजिनेश्वरशिष्यजिनवल्लभार्थ पुस्तकमिदमलेखीति, ORGALAAAAAAAA Jain Education na For Private Personel Use Only Mulinelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy