________________
अन्यच्च विशेषावश्यकभाष्यप्रतेः प्रान्तेऽपि नेमिकुमार इत्यमेवाह, तथा च न तत्र जिनेश्वरसूरेः खरतरविरुदं जिनवल्लमस्य तत्परंपरानिर्गतता च, पाश्चात्यैः खरतरैमहतामभिधानेन प्रतिष्ठामभिलाषुकैः कल्पित एवैषः वृत्तान्तः, अत एवोपदेशसप्ततिकारैः 'येग्यः प्रतिष्ठामापन्नो, गच्छः खरतराभिधः' इति वाक्येन खाद्यानां प्रलापो ध्वनितः सत्य एव लक्ष्यते ।
किंच-या खरतरगच्छमूलभूतेन जिनवल्लभेन श्रीवीरस्य भगवतो गर्भापहारः षष्ठकल्याणकतया मतः सोऽपि नैभिर्गणिभिर्मतः, अत एव च श्रीमद्भिरत्र चतुर्थप्रस्तावस्योपसंहारे पत्रे १४१ 'गम्भावयारजम्मणदिक्खाकल्लाणकहणपडिबद्धो-चउत्थओ एस पत्यावो' इत्युक्त्वा गर्भापहारस्य कल्याणकता निराकृता, यद्यपि श्रीमद्भिहरिभद्रसूरिभिर्यात्रापञ्चाशके श्रीमद्भिरभयदेवसूरिभिः रवावैरात्मपूर्वजतया स्वीकृतैश्च तद्वृत्तौ 'हत्युत्तरजोएणं चउरो' इत्येतत्सूत्रेण तद्विवरणेन च स्पष्टतया षट्कल्याणकवादिनां जिनवल्लभादीनां यदृच्छावादिता | दर्शितैव तथापि केचन खगच्छाग्रहवन्त आहुः यदुत सर्वजिनकल्याणकानां समतां दर्शयितुं तैस्तथोक्तं, यद्यपि क्वचनापि षष्ठकल्याणकस्सानुक्ततया न तत् श्रद्धातुं शक्यमागमरसिकः, परमत्र तैरपि तथा वक्तुं न शक्यं, यतो वीरचरित्रे अत्र अन्यत्र च कुत्रापि विहाय |जिनवल्लभं तदनुसारिणं च न कोऽप्यागमश्रद्धालुराह कल्याणकषटुं, तथा च यथा श्रीमलयगिरिभिः 'जिनवल्लभस्य संहननानां शक्तिवा
चकतां सिद्धान्तानभिहितामपि सिद्धान्ताभिहितां मन्वानस्योत्सूत्रवादिता श्रीजीवाभिगमप्रज्ञापनादिवृत्तौ स्पष्टमभिहिता तथैवात्रापि तस्य || तथात्वं ध्वन्यमानं न व्याहन्यते इत्यलं चसूर्या गच्छकदाग्रहरसिकैः ।
। चरित्रे चात्र स्त्रीबालसुबोधा प्राकृतैवाहता भाषा, तथाच प्राकृतवाणीविलासिनामप्राकृतानामतीवादास्पदमिदं, विशेषतस्तत्र तत्रानेकविषयगतान् प्रबन्धान दिदृक्षूणां । प्रस्तावाश्चात्र श्रीमद्भिः कृता अष्ट, प्रतिप्रस्तावं चात्राधिकारा इमे
Jain Educat
For Private Personal Use Only
Liainelibrary.org