SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ श्रीगुणचंद महावीरच० ॥४॥ प्रस्ताव विषयः प्रस्ताव विषयः उपोदास श्रीवीरस्य सम्यक्त्वलाभः चण्डकौशिकप्रतिबोधनावसानं वृत्तं १८२ मरीचिः षट्परिव्राजकभवाश्च गोशालकाय तेजोलेश्योपायकथनान्तं वृत्तं २२३ प्रियमित्रान्ता भवाः केवलज्ञानोत्पत्त्यवसानं वृत्तं २५० श्रीवीरस्य च्यवनगर्भजन्मदीक्षाः १४१ । ८ निर्वाणान्तं वृत्तं प्रन्थकृत्प्रशस्तिश्च ३६० चरित्रं चैतत श्रीमतां प्रसन्नचन्द्रसूरीणां वचनेन श्रीमद्भिर्विहितं, परं विधापनायाभ्यर्थिताः श्रीमन्तः श्रीमद्भ्यां छत्रावली(छत्राल)वास्तव्याम्यां श्रेष्ठिभ्यां शिष्टवीरनामभ्यां, तयोः पिता जजनागः कर्पटवाणिज्यात् छत्रावल्यामागतः, तत्र च कर्पटवाणिज्ये जबनागपित्रा का श्रीमदायडाळीयजीवदेवसरितच्छिष्यश्रीजिनदत्ताभ्यामधिगतसम्यक्त्वेन नन्दीश्वरचैत्यं विहितं श्रीमता गोवर्धनश्रेष्ठिना, तस्कुटुम्बवृक्षश्चार्य कर्पटवाणिज्ये छत्रावल्यां गोवर्धम-सोढी जज्जनाग-सुंदरी ॥४॥ अम्मय जजनाग नन्नयो-सावित्री शिष्ट वीर CIRCANARA पुत्री । यशोनाग सिद्ध। गोपादित्य कपर्दी Jain Education liter For Private & Personel Use Only tattelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy