________________
स्पष्टं चेदं ग्रन्थप्रशस्तौ, तथाहिएयस्स विरयणंमी निबंधो जेसि गाढमुप्पन्नो । ते पुण मूलाओ चिय साहिजंते निसामेह ॥ ६॥ सियजसजोण्हाधवलियनायकुलनयले मयंकुव्व । पुव्वमहेसि महेसीपणओ सिरिजीवदेवपह ॥ १॥ तस्स सुसिस्सो सिद्धतसिहसुविसिहसंजमाभिरओ । गुणरयणरोहणगिरी पयडो जिणदत्तसूरीति ॥ २॥ गंभीरिमाए पसमेण बुद्धिविभवेण दक्खिणत्तेण । सुंदरनएण जेसिं कोऽवि न तुलो जए जाओ ॥ ६३ ॥ तेहितो पडिबुद्धो 'वायड'कुलभवणजयपडायनिभो । कप्पडवाणिजपुरे सेट्ठी गोवद्धणो आसि ॥ ६४ ॥ नंदीसरावलोयणमणाण भव्वाण दंसणत्थं च । कारावियं सुतुंगं बावन्नजिणालयं जेण ॥६५॥ धम्मधरणीए गिहिणीए तस्स सोढित्ति नामधेयाए । अगणियगुणगणनिलया पुत्ता चत्तारि उप्पन्ना ॥६६॥ पढमो अम्मयनामो बीओ सिद्धोत्ति जजणागो य । तइओ चउत्थओ पुण विक्खाओ नन्नओ नाम ॥६७॥ नयविणयसञ्चधम्मत्थसीलकलिएहिं जेहिं दिवहिं । नूणं जुहिडिलाईवि सद्दहिजंति सप्पुरिसा ॥ ६८॥ अह संधारयदिक्खं पवजिउं भावसारमंतमि । गोवद्धणंमि सग्गं गयंमि तह पढमपुत्तदुगे॥ ६९॥ सो सेट्ठी जजणागो छत्तावल्लीए वासमकरिंसु । सव्वकणिट्ठो नन्नयसेट्ठी पुण मूलठाणेवि ॥७॥ तेर्सि च भइणिपुत्तो नियपुत्ताओवि गाढपडिबंधो । आसि जसणागनामो सेट्ठी सुविसिगुणनिलओ ॥ ७१॥ अह नन्नयस्स पुत्ता पयडा सावित्तिकुच्छिसंभूया । दोन्नि चिय उप्पन्ना गोवाइचो कवड्डी य ॥७२॥
*KOCALORCAKCkXCLORE
Jan Education
For Private Personal use only
W
Enelibrary.org