Book Title: Mahavir Charitram
Author(s): Gunchandra
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीगुणचंद
उपाहाव.
८ गुरुसाराओ धवलाउ सुविहिया साहुसंतई जाया ३४०, इत्येवं श्रीजिनेश्वरसूरेः सुविहितानामुद्भवो वर्णितः, तथाच तेभ्यः खरतरोत्पत्तिं वावदुका दूरं निरस्ताः, यद्यपि कैश्चिदपास्य भवभियं न्यस्तमत्र ‘खरयरया' इति पदं न च तत् प्रत्नेष्वादशेषु, न च यथार्थ, तदनुयायिभिर्व्याकरणसंवेगरंगशालादिवृत्तिसुरसुन्दरीचरित्रादिषु तदुल्लेखस्याकृतेः, न च मात्रागणोऽपि उकारादारब्धो यथायथं समाप्नोति । इत्यलमतिविस्तरेण । चरित्रस्यास्य मुद्रणमारब्धपूर्व श्रेष्ठि देवचंद लालभाइ जैनपुस्तकोद्धारसंस्थया, परं समाप्तेरवसरे श्रीराजनगरे श्रेष्ठिसुबाभाइ रवचंद इत्यनेन स्थापिताया विद्याशालासंस्थायाः कार्यवाहकैः श्रेष्टिशिवाभाइ मोहनभाइ (२) जीवनभाइ इत्येभिः आगमाराधनोत्सवागतेनान्येन च द्रव्येण साहाय्यं चिकीर्षुभिः पंचविंशतिशतिका दत्ता द्रम्माणां संस्थायै एतस्यै, तेनानया संस्थया यथायथं समाप्य प्राकाश्यं नीतं चरित्रमेतत् । शोधने विहितेऽपि श्रमे स्खलितं यत् शोधयन्तु धीमन्तः सजनास्तदित्यर्थयते आनन्दसागरः१९८५ कार्तिक शुक्ला ३ गुरुवासरे राजनगरात्
ACARRIGAREKAR
AARAKAA%%*
Mujainelibrary.org
For Private Personal Use Only
tional
Jain Education a
IP

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 704