SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्रीगुणचंद उपाहाव. ८ गुरुसाराओ धवलाउ सुविहिया साहुसंतई जाया ३४०, इत्येवं श्रीजिनेश्वरसूरेः सुविहितानामुद्भवो वर्णितः, तथाच तेभ्यः खरतरोत्पत्तिं वावदुका दूरं निरस्ताः, यद्यपि कैश्चिदपास्य भवभियं न्यस्तमत्र ‘खरयरया' इति पदं न च तत् प्रत्नेष्वादशेषु, न च यथार्थ, तदनुयायिभिर्व्याकरणसंवेगरंगशालादिवृत्तिसुरसुन्दरीचरित्रादिषु तदुल्लेखस्याकृतेः, न च मात्रागणोऽपि उकारादारब्धो यथायथं समाप्नोति । इत्यलमतिविस्तरेण । चरित्रस्यास्य मुद्रणमारब्धपूर्व श्रेष्ठि देवचंद लालभाइ जैनपुस्तकोद्धारसंस्थया, परं समाप्तेरवसरे श्रीराजनगरे श्रेष्ठिसुबाभाइ रवचंद इत्यनेन स्थापिताया विद्याशालासंस्थायाः कार्यवाहकैः श्रेष्टिशिवाभाइ मोहनभाइ (२) जीवनभाइ इत्येभिः आगमाराधनोत्सवागतेनान्येन च द्रव्येण साहाय्यं चिकीर्षुभिः पंचविंशतिशतिका दत्ता द्रम्माणां संस्थायै एतस्यै, तेनानया संस्थया यथायथं समाप्य प्राकाश्यं नीतं चरित्रमेतत् । शोधने विहितेऽपि श्रमे स्खलितं यत् शोधयन्तु धीमन्तः सजनास्तदित्यर्थयते आनन्दसागरः१९८५ कार्तिक शुक्ला ३ गुरुवासरे राजनगरात् ACARRIGAREKAR AARAKAA%%* Mujainelibrary.org For Private Personal Use Only tional Jain Education a IP
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy