________________
२ जिणवरो नाउं । चालइ मेरुं चलणंगुलीइ १२० । इह चावधेयं सिद्धान्तश्रद्धारहितैः, यतो न श्रीमद्भिहेमचन्द्रैः केवलमेतत् मेरुचालनं प्रत्यपादि, किन्तु तत्प्राक्कालीनैरपि श्रीगुणचन्द्रगणिभिः, श्रीमहानिशीथतृतीयाध्ययने श्रीपद्मचरित्रेऽपि च एवमेवाख्यातं स्पष्टतया
३ सिरिवद्धमाणचरियमि-गब्भावयारजम्मणदिक्खाकल्लाणकहणपडिबद्धो-चउत्थओ एस पत्थावो १४१, अनेन वचसा खाद्यानां जिनवल्लभादीनां षट्कल्याणकवादिनां श्रीमजिनेश्वराभयदेवसूर्योः परंपराया बहिर्वर्तिता स्पष्टीभवति
४ ताहे तिलोयनाहो थुव्वंतो देवनरनरिंदेहि-कप्पोति तहवि साहइ २५१, अनेन वचसा भगवतः प्रथमदेशनाक्षणे नैव देवनराणां । सद्भाव इति न संमतं गणिभिः, 'पुट्विं देवाणं धम्मं आइक्खई' इत्यादिवाक्यं तु देवपर्षप्राधान्येनेति ख्यापितं श्रीमद्भिः
५ तामलित्तिदसन्नपुरवीभयचंपाउन्जेणीगयपुरकंपिल्लनंदिपुरमहुरापुरेसु महानगरेसु भव्वसत्तजणं पडिबोहित्ता २६१, अनेन वचसा निरस्तास्ते मूलतो ये निजगदुरवन्त्यादीनां देशानां श्रीसंप्रतिनृपात् प्रागनार्यतां, यतः स्पष्टतयाऽत्र श्रीवीरस्य केवलित्वे उज्जयिनीदशार्णभद्रादिषु विहारो दर्शितः, तेषां भ्रममूलं कौशाम्ब्या अटव्याः स्थाने कौशाब्या नगर्या ग्रहः, अस्ति च गोदावर्या उपकंठं कौशांच्यटवी यत्र श्रीकृष्णस्य प्रेतता पाण्डुमथुरां गच्छतः, एवं च सौराष्ट्रकलिंगादीनां न व्याहन्येत श्रीवीरकालेऽप्यार्यता
६ अन्नया सेट्ठिणी नरिंदपत्ती य पंचवण्णसुरहिकुसुमदहियक्खयसुगंधिगंधधूववासपडिपुण्णपडलकरपरियरियाओ गयाओ जिणालयं, विरइया अणेगविच्छित्तिमणहरा सव्वण्णुबिंबाण पूया ३२७, अनेन स्त्रीणां जिनबिम्बानां पूजाया निषेधकस्य जिनदत्तस्य शास नतत्त्वापलापिता ध्वनिता
७ कप्पसमत्तीए विहरिया मुणिणो ३२९, इत्युक्त्या मासकल्पविहारस्योत्सूत्रतावादिनो जिनदत्तस्य सूत्रोत्तीर्णवादिता व्यक्तीकृता।
Jain Educat
i
onal
For Private Personel Use Only
T
hjainelibrary.org