Book Title: Mahavir Charitram
Author(s): Gunchandra
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 8
________________ श्रीगुणचंद महावीरच० ॥४॥ प्रस्ताव विषयः प्रस्ताव विषयः उपोदास श्रीवीरस्य सम्यक्त्वलाभः चण्डकौशिकप्रतिबोधनावसानं वृत्तं १८२ मरीचिः षट्परिव्राजकभवाश्च गोशालकाय तेजोलेश्योपायकथनान्तं वृत्तं २२३ प्रियमित्रान्ता भवाः केवलज्ञानोत्पत्त्यवसानं वृत्तं २५० श्रीवीरस्य च्यवनगर्भजन्मदीक्षाः १४१ । ८ निर्वाणान्तं वृत्तं प्रन्थकृत्प्रशस्तिश्च ३६० चरित्रं चैतत श्रीमतां प्रसन्नचन्द्रसूरीणां वचनेन श्रीमद्भिर्विहितं, परं विधापनायाभ्यर्थिताः श्रीमन्तः श्रीमद्भ्यां छत्रावली(छत्राल)वास्तव्याम्यां श्रेष्ठिभ्यां शिष्टवीरनामभ्यां, तयोः पिता जजनागः कर्पटवाणिज्यात् छत्रावल्यामागतः, तत्र च कर्पटवाणिज्ये जबनागपित्रा का श्रीमदायडाळीयजीवदेवसरितच्छिष्यश्रीजिनदत्ताभ्यामधिगतसम्यक्त्वेन नन्दीश्वरचैत्यं विहितं श्रीमता गोवर्धनश्रेष्ठिना, तस्कुटुम्बवृक्षश्चार्य कर्पटवाणिज्ये छत्रावल्यां गोवर्धम-सोढी जज्जनाग-सुंदरी ॥४॥ अम्मय जजनाग नन्नयो-सावित्री शिष्ट वीर CIRCANARA पुत्री । यशोनाग सिद्ध। गोपादित्य कपर्दी Jain Education liter For Private & Personel Use Only tattelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 704