Book Title: Mahavir Charitram
Author(s): Gunchandra
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 7
________________ अन्यच्च विशेषावश्यकभाष्यप्रतेः प्रान्तेऽपि नेमिकुमार इत्यमेवाह, तथा च न तत्र जिनेश्वरसूरेः खरतरविरुदं जिनवल्लमस्य तत्परंपरानिर्गतता च, पाश्चात्यैः खरतरैमहतामभिधानेन प्रतिष्ठामभिलाषुकैः कल्पित एवैषः वृत्तान्तः, अत एवोपदेशसप्ततिकारैः 'येग्यः प्रतिष्ठामापन्नो, गच्छः खरतराभिधः' इति वाक्येन खाद्यानां प्रलापो ध्वनितः सत्य एव लक्ष्यते । किंच-या खरतरगच्छमूलभूतेन जिनवल्लभेन श्रीवीरस्य भगवतो गर्भापहारः षष्ठकल्याणकतया मतः सोऽपि नैभिर्गणिभिर्मतः, अत एव च श्रीमद्भिरत्र चतुर्थप्रस्तावस्योपसंहारे पत्रे १४१ 'गम्भावयारजम्मणदिक्खाकल्लाणकहणपडिबद्धो-चउत्थओ एस पत्यावो' इत्युक्त्वा गर्भापहारस्य कल्याणकता निराकृता, यद्यपि श्रीमद्भिहरिभद्रसूरिभिर्यात्रापञ्चाशके श्रीमद्भिरभयदेवसूरिभिः रवावैरात्मपूर्वजतया स्वीकृतैश्च तद्वृत्तौ 'हत्युत्तरजोएणं चउरो' इत्येतत्सूत्रेण तद्विवरणेन च स्पष्टतया षट्कल्याणकवादिनां जिनवल्लभादीनां यदृच्छावादिता | दर्शितैव तथापि केचन खगच्छाग्रहवन्त आहुः यदुत सर्वजिनकल्याणकानां समतां दर्शयितुं तैस्तथोक्तं, यद्यपि क्वचनापि षष्ठकल्याणकस्सानुक्ततया न तत् श्रद्धातुं शक्यमागमरसिकः, परमत्र तैरपि तथा वक्तुं न शक्यं, यतो वीरचरित्रे अत्र अन्यत्र च कुत्रापि विहाय |जिनवल्लभं तदनुसारिणं च न कोऽप्यागमश्रद्धालुराह कल्याणकषटुं, तथा च यथा श्रीमलयगिरिभिः 'जिनवल्लभस्य संहननानां शक्तिवा चकतां सिद्धान्तानभिहितामपि सिद्धान्ताभिहितां मन्वानस्योत्सूत्रवादिता श्रीजीवाभिगमप्रज्ञापनादिवृत्तौ स्पष्टमभिहिता तथैवात्रापि तस्य || तथात्वं ध्वन्यमानं न व्याहन्यते इत्यलं चसूर्या गच्छकदाग्रहरसिकैः । । चरित्रे चात्र स्त्रीबालसुबोधा प्राकृतैवाहता भाषा, तथाच प्राकृतवाणीविलासिनामप्राकृतानामतीवादास्पदमिदं, विशेषतस्तत्र तत्रानेकविषयगतान् प्रबन्धान दिदृक्षूणां । प्रस्तावाश्चात्र श्रीमद्भिः कृता अष्ट, प्रतिप्रस्तावं चात्राधिकारा इमे Jain Educat For Private Personal Use Only Liainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 704