Book Title: Mahavir Charitram
Author(s): Gunchandra
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 702
________________ ग्रन्थ श्रीगुणचंद महावीरच० ८प्रस्ताव कृत्प्रशस्तिः असिवसमणदक्खो पाणिणं कप्परुक्खो, जयइ जयपयासो पासनाहो जिणेसो। तयणु जयइ वाणी दिवपंकेरुहत्था, सुयरयणधरित्ती पंकयालीणहत्था ॥ ८५ ॥ इय जिणवरवीरस्सष्टमो ताव वुत्तो, परमपयपयाणो नाम पत्थाव एसो। चरियमवि समत्तं एयसंकित्तणाओ, हवउ सुहकर वो नूणमाचंदसूरं ॥ ८६ ॥ एवं वीरजिणेसरस्स चरियं जे भावसारं जणा, वक्खाणंति पढंति निच्चलमणा निचं निसामिति य ।। तेसिं इट्ठविओगऽणिट्ठपडणादोगचरोगावया-पामोक्खं खयमेइ दुक्खमखिलं सोक्खाणि वद्धंति य ॥८॥ ॥३४१॥ SEISUGGERIS SCOREGAOSARKARRCHERबक ॥ ग्रंथानं. १२०२५ ॥ शुभं भवतु श्रीसंघस्य ॥ यावल्लवणसमुद्रो यावन्नक्षत्रमंडितो मेरुः । यावचन्द्रादित्यौ तावदिदं पुस्तकं जयतु ॥ ॥३४१॥ इति श्रेष्टि-देवचन्द लालभाई-जैनपुस्तकोद्धारे ग्रंथाङ्कः ७५ ।। Jain Education in For Private Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 700 701 702 703 704