________________
ग्रन्थ
श्रीगुणचंद महावीरच० ८प्रस्ताव
कृत्प्रशस्तिः
असिवसमणदक्खो पाणिणं कप्परुक्खो, जयइ जयपयासो पासनाहो जिणेसो। तयणु जयइ वाणी दिवपंकेरुहत्था, सुयरयणधरित्ती पंकयालीणहत्था ॥ ८५ ॥ इय जिणवरवीरस्सष्टमो ताव वुत्तो, परमपयपयाणो नाम पत्थाव एसो।
चरियमवि समत्तं एयसंकित्तणाओ, हवउ सुहकर वो नूणमाचंदसूरं ॥ ८६ ॥ एवं वीरजिणेसरस्स चरियं जे भावसारं जणा, वक्खाणंति पढंति निच्चलमणा निचं निसामिति य ।। तेसिं इट्ठविओगऽणिट्ठपडणादोगचरोगावया-पामोक्खं खयमेइ दुक्खमखिलं सोक्खाणि वद्धंति य ॥८॥
॥३४१॥
SEISUGGERIS
SCOREGAOSARKARRCHERबक
॥ ग्रंथानं. १२०२५ ॥ शुभं भवतु श्रीसंघस्य ॥
यावल्लवणसमुद्रो यावन्नक्षत्रमंडितो मेरुः । यावचन्द्रादित्यौ तावदिदं पुस्तकं जयतु ॥
॥३४१॥
इति श्रेष्टि-देवचन्द लालभाई-जैनपुस्तकोद्धारे ग्रंथाङ्कः ७५ ।।
Jain Education in
For Private Personel Use Only
jainelibrary.org