________________
Jain Educatio
पुरिसत्थकरणनिरयस्स जज्जणागस्स विस्सुयजसस्स । अस्थि जिणधम्मनिरया कलत्तमिह सुंदरी नाम ॥ ७४ ॥ जाओ तीसे सुंदरविचित्तलक्खणविराइयसरीरो । जेट्ठो सिट्ठो पुत्तो वीओ पुण वीरनामोति ॥ ७५ ॥ कोसि दाणविन्नाणबुद्धिसुविसुद्धधम्मगेहाण । निउणोऽवि गुणलवंपिडु होज समत्यो य वित्थरिडं १ ॥७६ ॥ नागो इव पिंडिज्जइ वंभंडकरंडए अमायंतो । जस्स जसोहो सारयनिसिच्छणमयलंडणच्छाओ ॥ ७७ ॥ जिणबिंव सुपसत्थतित्थजत्ताइधम्मकरणेण । धम्मियजणाण मज्झे जेहि य पत्ता पढमरेहा ॥ ७८ ॥ अन्नाणतण्हसमणी सुयनाणपवा पयट्टिया जेहिं । सयलाग मपोत्थयलेहणेण निर्चपि भवाण ॥ ७९ ॥ तेहिं तित्थाहि परमभत्तिसङ्घस्समुन्वहंतेहिं । वीरजिणचरियमेयं कारवियं मुद्धबोहकरं ॥ ८० ॥ जमजुत्तमेत्थ भणियं नियमइदुब्बलओ मए किंपि । तं साहंतु गुणड्डा ओच्छाइयमच्छरा विउसा ॥ ८१ ॥ छत्तावलिपुए मुणिअंबेसरगिहंमि रइयमिमं । लिहियं च लेहएणं माहवनामेण गुणनिहिणा ॥ ८२ ॥ नंदसिहिरुद्दसंखे (११३९)वोक्ते विक्कमाओ कालंमि । जेटुस्स सुद्धतइयातिहिंमि सोमे समत्तमिमं ॥ ८३ ॥ नियसयलविग्धोऽणप्पमाहप्पजुत्तो जयइ जयपसिद्धो वद्धमाणो जिनिंदो । तयणु जयइ तस्सासंखसोक्खेक्कमूलं, गरुयभवभयाणं नासणं सासणं च ॥ ८४ ॥
rational
For Private & Personal Use Only
w.jainelibrary.org