Book Title: Mahavir Charitram
Author(s): Gunchandra
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
*२-८-15ONAGACASGANESS
मइ निवाणमुवगए पंचमअरओ उ दूसमा होही। तीऍ वसा भवोऽवि हु न जणो धम्मुजमं काही ॥१॥ मुणिणोऽवि परोप्परकलहकारिणो बहुपरिग्गहासत्ता । वहिस्संति न सम्म बाहुल्लेणं सधम्ममि ॥२॥ पासंडिणोऽवि नियनियगंथत्थपरंमुहा मयणमूढा । पम्मुक्कधम्मकम्मा ओलग्गिस्संति राईणं ॥३॥ पागयलोगो मोत्तुं कुलमेरं तेसु तेसु कजेसु । अचंतगरहिएसुवि वहिस्सइ जीविगाहेउं ॥ ४ ॥ अत्थप्पिया य अइदप्पिया य परछिद्दपेच्छणपरा य । पीडिस्संति जणोहं पयंडदंडेहिं नरवइणो ॥५॥ एक्कजणणीपसूयावि भाइणो जणगदवलोभेण । अन्नोन्नजीवघायं काउं दढमभिलसिस्संति ॥ ६॥ धम्मच्छलेण पावं विमूढमइणो समायरिस्संति । पसुमेहकूवखणणाइएसु कम्मेसु वटुंता ॥७॥ भूयभविस्सत्थेसु य विन्नाणं देवयावयारो वा । विजा सिद्धी य वरा बाहुल्लेणं न होहिति ॥ ८ ॥ उम्मग्गदेसणामग्गनासणावंचणाभिरयचित्ता । गुरुणोऽवि जहिच्छाए धम्मायारं चरिस्संति ॥९॥ तविहिंति खरं रविणो नो वरिसिस्संति समुचियं मेहा रोगायंका मारी य विद्दविस्संति जणनिवहं ॥ १० ॥ उस्सिखलखलजणहीलणाहिं अणिमित्तऽणत्थघडणाहिं । पाविस्सइ खणमेपि नेव सोक्खं विसिट्ठजणो॥११॥ वाससहस्सा इह एकवीसइं जाव दोसपरिहीणं । दुप्पसहंतं चरणं पवित्तिही भरहखेचमि ॥ १२॥ इस एसो संखेवेण तुज्झ गोयम ! मए समणुसिहो। दूसमकालसमुत्थो वुत्तो भवभयजणगो ॥१३॥
महा
Jain Education
For Private & Personel Use Only
Mrjainelibrary.org

Page Navigation
1 ... 691 692 693 694 695 696 697 698 699 700 701 702 703 704