Book Title: Mahavir Charitram
Author(s): Gunchandra
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
५५ महा०
Jain Educatio
कओ सागरदत्तेण दिसिगमणसंखेवो, जहा अज अहोरतंपि न गेहाओ वाहिं नीहरिस्तामित्ति, एत्थ य पत्थावे चरणट्टया गया ते जच्चतुरगा, हरिया दोहिं चोरेहिं, तदवहरणं च निवेइयं रक्खगेहिं सागरदत्तस्त, तेणावि नियध| माणुट्ठाण निश्चलचित्तत्तणेण निसामिऊणवि न दिन्नं पच्चुत्तरं, सयणवग्गोवि लग्गो जंपिउं - अहो सागरदत्त ! किमेवं कटुसमो मोणमवलंबिय चिट्ठसि ? न धावसि चोराणुमग्गओ, जओ गोसामिए उदासीणे तयणुचरा कह पयद्वंति ?, | सागरदत्तेण भणियं होउ किंपि न विराहेमि मणागंपि नियवयं, तओ निच्छयमुवलब्भ रोसेण जहागयं पडिनियत्तो सयणवग्गो, इओ य-ते दोऽवि तक्करा पिटुओ कुडियमित्तमपेच्छमाणा निष्भया निरुचिग्गा गंतुं पयत्ता, गच्छंताण य नीसेस तुरगगहण लोभदोसेण समुपपन्नो दोपहंपि परोप्परं वहपरिणामो, तओ भोयणसमए पविट्ठा एगंमि गामे, कारावियं रंधणीगिहेसु पुढो पुढो थालीसु भोयणं, पक्खित्तं च अणलक्खिजमाणेहिं तत्थ दोहिवि महाविसं, सिद्धे य भोयणे कयतक्कालोचियकायचा अमुणियावरोप्पराभिपाया उपविट्ठा भोवणं काउं, अह पढमकवलकबलणेऽवि अभिभूया ते विसविगारेण, निवडिया महीयले, कओ महाणसिणीए कलयलो, मिलिओ गामलोगो, कहिओ अणाए वृत्तंतो, ते य विसाभिभूया गया तक्खणमेव पंचतं, तुरंगमावि निस्सामियत्तिकाऊन रक्खिया गामजणेण, इओ य-सागरदत्तो पडिपुन्नमि देसावगासियनियमे जिणविंवपूयापडिवत्तिं काऊण कइवयपुरिसपक्खित्तो चलिओ तुरयाणुमग्गेण, अञ्चंत विसिद्धसउणोवलंभे य जायलाभनिच्छओ समुपपन्नचित्तुच्छाहो अविलंबि
tional
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704