Book Title: Mahavir Charitram
Author(s): Gunchandra
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीगुणचंद महावीरच०
८ प्रस्तावः
॥ ३२८ ॥
Jain Educatio
दिट्टो, अइकंतेसु य कइवयवासरेसु सो मरिऊण पाउन्भूओ तीए सेट्टिणीए गन्मे, जाओ य पडिपुन्नदियहेहिं कथं वृद्धावणयं, समागओ राया सह वसुमईए देवीए, कयमुचियकायचं सेट्टिणा, तं च देवकुमारोवमं दारयं पेच्छिऊण भणियं देवीए - भो जिणमइ ! पेच्छ अच्छरियरूवं कम्मपरिणई,
तपो भीसणवणनिस्सरंत किमिजालो । मच्छीहिं भिणिभितो सडियंगुलि गलियनासोट्टो ॥ १ ॥ एवंविहो बराओ तुज्झ गिहे पवरविवकलियम्मि । उववन्नो कयपुन्नो सो कोट्ठी कह विसिहंगो ! ॥ २ ॥ सेट्टिणीए भणियं-देवि ! एवंविहे संसारविलसिए परमत्थेण न किंपि अच्छरियमत्थि, जओ-कम्मवसवत्तिणो पाणिणो केण केण पयारेण न परिणमंति?, देवीए जंपियं एवमेयं, अह अइकंते वारसाहे कथं से नामं साहुरक्खियत्ति, कालेण य पत्तो कुमारभावं, गाहिओ कलाओ, संपत्तजोवणो सोहणंमि तिहिमुहुत्तंमि परिणाविओ इन्भकन्नगं, विवाहपजंते य समाहूओ सेट्टिणा देवीए समेओ राया, पूइओ पहाणरयणाभरणवत्थसमप्पणेण, पाडिओ ताण चलणेसु नववहूसणाहो साहुरक्खिगो, सो य देवीए सहासं भणिओ-वच्छ ! पेच्छ तं तारिसं इमं च एरिसं, साहुरक्खिएण भणियं - अंब ! न याणामि इमस्स अत्थं, एवं च तेण कहिए हसियं सहत्वता परोप्परं देविसेट्टिणीहिं, तओ रन्ना जंपियंसेट्ठि ! किमेयाओ हसंति?, सेट्टिणा भणियं - देव ! अहंपि सम्मं न याणामि, अओ ममावि कोउगं, पुच्छउ देवो, तओ पुच्छियं रन्ना-देवि ! किमेवं तए बागरियं ?, सबहा साहेहत्ति वृत्ते तीए
For Private & Personal Use Only
अतिथिसंविभागे साधुरक्षित
कथा.
॥ ३२८ ॥
Jainelibrary.org

Page Navigation
1 ... 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704