________________
श्रीगुणचंद महावीरच०
८ प्रस्तावः
॥ ३२८ ॥
Jain Educatio
दिट्टो, अइकंतेसु य कइवयवासरेसु सो मरिऊण पाउन्भूओ तीए सेट्टिणीए गन्मे, जाओ य पडिपुन्नदियहेहिं कथं वृद्धावणयं, समागओ राया सह वसुमईए देवीए, कयमुचियकायचं सेट्टिणा, तं च देवकुमारोवमं दारयं पेच्छिऊण भणियं देवीए - भो जिणमइ ! पेच्छ अच्छरियरूवं कम्मपरिणई,
तपो भीसणवणनिस्सरंत किमिजालो । मच्छीहिं भिणिभितो सडियंगुलि गलियनासोट्टो ॥ १ ॥ एवंविहो बराओ तुज्झ गिहे पवरविवकलियम्मि । उववन्नो कयपुन्नो सो कोट्ठी कह विसिहंगो ! ॥ २ ॥ सेट्टिणीए भणियं-देवि ! एवंविहे संसारविलसिए परमत्थेण न किंपि अच्छरियमत्थि, जओ-कम्मवसवत्तिणो पाणिणो केण केण पयारेण न परिणमंति?, देवीए जंपियं एवमेयं, अह अइकंते वारसाहे कथं से नामं साहुरक्खियत्ति, कालेण य पत्तो कुमारभावं, गाहिओ कलाओ, संपत्तजोवणो सोहणंमि तिहिमुहुत्तंमि परिणाविओ इन्भकन्नगं, विवाहपजंते य समाहूओ सेट्टिणा देवीए समेओ राया, पूइओ पहाणरयणाभरणवत्थसमप्पणेण, पाडिओ ताण चलणेसु नववहूसणाहो साहुरक्खिगो, सो य देवीए सहासं भणिओ-वच्छ ! पेच्छ तं तारिसं इमं च एरिसं, साहुरक्खिएण भणियं - अंब ! न याणामि इमस्स अत्थं, एवं च तेण कहिए हसियं सहत्वता परोप्परं देविसेट्टिणीहिं, तओ रन्ना जंपियंसेट्ठि ! किमेयाओ हसंति?, सेट्टिणा भणियं - देव ! अहंपि सम्मं न याणामि, अओ ममावि कोउगं, पुच्छउ देवो, तओ पुच्छियं रन्ना-देवि ! किमेवं तए बागरियं ?, सबहा साहेहत्ति वृत्ते तीए
For Private & Personal Use Only
अतिथिसंविभागे साधुरक्षित
कथा.
॥ ३२८ ॥
Jainelibrary.org