SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ ५५ महा० Jain Educatio कओ सागरदत्तेण दिसिगमणसंखेवो, जहा अज अहोरतंपि न गेहाओ वाहिं नीहरिस्तामित्ति, एत्थ य पत्थावे चरणट्टया गया ते जच्चतुरगा, हरिया दोहिं चोरेहिं, तदवहरणं च निवेइयं रक्खगेहिं सागरदत्तस्त, तेणावि नियध| माणुट्ठाण निश्चलचित्तत्तणेण निसामिऊणवि न दिन्नं पच्चुत्तरं, सयणवग्गोवि लग्गो जंपिउं - अहो सागरदत्त ! किमेवं कटुसमो मोणमवलंबिय चिट्ठसि ? न धावसि चोराणुमग्गओ, जओ गोसामिए उदासीणे तयणुचरा कह पयद्वंति ?, | सागरदत्तेण भणियं होउ किंपि न विराहेमि मणागंपि नियवयं, तओ निच्छयमुवलब्भ रोसेण जहागयं पडिनियत्तो सयणवग्गो, इओ य-ते दोऽवि तक्करा पिटुओ कुडियमित्तमपेच्छमाणा निष्भया निरुचिग्गा गंतुं पयत्ता, गच्छंताण य नीसेस तुरगगहण लोभदोसेण समुपपन्नो दोपहंपि परोप्परं वहपरिणामो, तओ भोयणसमए पविट्ठा एगंमि गामे, कारावियं रंधणीगिहेसु पुढो पुढो थालीसु भोयणं, पक्खित्तं च अणलक्खिजमाणेहिं तत्थ दोहिवि महाविसं, सिद्धे य भोयणे कयतक्कालोचियकायचा अमुणियावरोप्पराभिपाया उपविट्ठा भोवणं काउं, अह पढमकवलकबलणेऽवि अभिभूया ते विसविगारेण, निवडिया महीयले, कओ महाणसिणीए कलयलो, मिलिओ गामलोगो, कहिओ अणाए वृत्तंतो, ते य विसाभिभूया गया तक्खणमेव पंचतं, तुरंगमावि निस्सामियत्तिकाऊन रक्खिया गामजणेण, इओ य-सागरदत्तो पडिपुन्नमि देसावगासियनियमे जिणविंवपूयापडिवत्तिं काऊण कइवयपुरिसपक्खित्तो चलिओ तुरयाणुमग्गेण, अञ्चंत विसिद्धसउणोवलंभे य जायलाभनिच्छओ समुपपन्नचित्तुच्छाहो अविलंबि tional For Private & Personal Use Only jainelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy