________________
श्रीगुणचंद महावीरच ० ८ प्रस्तावः
॥ ३२४ ॥
Jain Educatio
More far उम्मूलिकण सञ्चरियसंजमा पुरिसा । वच्चेति सिवपयं जेण तेण (महयं ) फलं तस्स ॥ २॥ तोचि सरिसा र लच्छि च भोगविच्छडुं । एकपए चित्र मोतुं संजमजोगं पचति ॥ ३ ॥ ते धन्ना कयपुन्ना ते चिय कल्लाणकोसभूया य । जे परलोयसुहावहमेगं धम्मं उपचिणंति ॥ ४ ॥ ततो सागरदत्तेण जंपियं जायपरमसद्धेण । भयवं ! भुवणच्छरियं एकं चरियं परं तुझ ॥ ५ ॥ पढमए चिय जेणं विणिजिओ दुज्जओ विसमवाणो । उम्मूलिओ य मोहो निग्गहिओ कोहजोहोऽवि ॥ ६ ॥ विद्धसिओ य लोभो पणासिओ सहाऽभिमाणोऽवि । नियडिकुडंगीगहणं निद्दहं झाणजलणेण ॥ ७ ॥ एवंविण तुम पवित्तियं तिहुअणंपि नीसेसं । भवकूबे निवडतो जाओ लोगोऽवि सालंबो ॥ ८ ॥ एको अहं अधन्नो जो तुच्छेहियसुहस्स कज्जेणं । अजवि तुम्ह समीत्रे पञ्चज्जं नो पवज्जामि ॥ ९ ॥ चिंतामणिला मिवि अहवा जो जेत्तियस्स किर जोगो । सो लहइ तत्तियं चिय ता मम उचियं कहह धम्मं ॥ १० ॥ एवं तेण भावसारं निवेइए निययाभिप्पाए पयडिओ साहुणा सम्मत्तमूलो दुबालसवयसणाही सावगधम्मो, गहिओ अणेण, तओ कइव्यवासराई परिचत्तवावारंतरो तमेव सावगधम्मं सप्पभेयं मुणिणो समीवे सम्मं वियाणिऊण समागए सरयसमए उबसंतासु गिरिसरियासु वहतेसु पहिएसु ते जच्चतुरए गदाय गओ नियनयरं, दिट्ठो जणगो, समप्पियं च से दविणजायं, जाओ य इमस्स परितोसो, सो य सामाइयाइधम्मनिरओ कालं बोलेइ । अवरंभि य वासरे
1
tional
For Private & Personal Use Only
देशावका
शिके सागरदत्तकथा.
॥ ३२४ ॥
Jainelibrary.org