SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ Jain Education नईओ, नवहरियसद्दलं जायं धरणिमंडलं, नियनियगेहाइस अलीणो पहियसत्यो, बहलचिक्खल्लोल्लत्तणेण दुग्गमीहूया भूमिमग्गा, तओ सो गंतुमसमत्थो तत्थेव य छाइऊण ठिओ, अन्नदिवसे य चरमाणाणं तुरंगमाणं अणुमग्गलग्गो जाव कित्तियंपि भूभागं वच्चइ ताव गिरिगुहागओ एगचलणोवरिनिहियसवंगभारो धम्मनिचओव मुत्तिमंतो उवसंतपरोप्परवेरेहिं हरिहरिणसद्दूलसूयरपमुहतिरिएहिं परिचत्तचरणपाणिएहिं उवासिजमाणो चउमासतवोविसेसं पडिवन्नो दिट्ठो अणेण अजसमिओ नाम चारणो मुणिवरो, तं च दहूण परमविम्हयमुवहंतेण चिंतियं सागरदत्तेणअहो अच्छरियमच्छरियं जमचंतदुट्ठसत्तावि एवमेयं महामुणिं पज्जुवासंति, न सङ्घहा हवइ एस सामन्नविकमो, ता दंसणमवि एयस्स पवित्तयाकारणं, किं पुण विसेसवंदणंति समुच्छलियनिष्भरभत्तिपब्भारनिस्सरंतरोमंचो समीवे गंतूण पंचंगपणिवाय पुरस्सरं निवडिओ से चलणेसु, मुणिणावि उस्सग्गं पाराविऊण भवोत्तिकाऊण धम्मलाभेण पडिला भिओ एसो, तओ हरिसवियसियच्छिणा भणियं सागरदत्तेण - भयवं ! किमेवं अइदुकरं समायरह तुम्भे तवं ? किं वा निवसह एवंविहे एगंतवासे ?, को वा फलविसेसो एयस्स दुरणुचराणुद्वाणस्स ?, मुणिणा भणियं-भो महाणुभाव ! एयरस अवस्सविणस्सरस्स सरीरस्स एस चैव लाभो जमणुद्विज्जइ संजमो, एसो य मणसो एगत्तीकरणमंतरेण न सम्मं तीरइ काउं, अओ एगंतवासो सुतवस्सीहिं सेविजइ, जं च तए भणियं - किमेअस्स फलं ?, तत्थ सुंदर ! निसामेसु । नरतिरिया इदुग्गइनिवाय संभव सुतिक्खदुक्खाई । दोगच्चवाहिवेयण जरमरणपमोक्खवसणारं ॥ १ ॥ For Private & Personal Use Only jainelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy