________________
श्रीगुणचंद महावीरच० ८प्रस्ताव:
देशावकाशिके सागरदत्तकथा.
॥३२३॥
इय जह सामाइयनिच्चलत्तणं कामदेवसडेणं । भवभयभीएण कयं अन्नेणवि तह विहेयचं ॥१६॥ दिसिवयगहियस्स दिसापरिमाणस्सेह पइदिणं जं तु । गमणपरिमाणकरणं बीयं सिक्खावयं एवं ॥१॥ वजइ इह आणयणप्पओगपेसप्पओगयं चेव । सद्दाणुरूववायं तह बहिया पोग्गलक्खेवं ॥२॥ इहलोयंमिवि पइदिण दिसपरिमाणंमि कीरमाणंमि । उभएवि नो अणत्था सागरदत्तस्स व हवंति ॥३॥
गोयमसामिणा भणियं-जयगुरु! को एस सागरदत्तो? कहं वा तस्स दिसिवयपरिमाणसेवणे इहपारभवियाऽणत्थप्पणासो जाओत्ति साहेसु, महंतमिह कोऊहलं, भगवया जंपियं-परिकहेमि, पाडलिसंडे नयरे धणसारस्स इन्भस्स सुओ सागरदत्तो नाम, सो य असेसवसणसयसंपरिग्गहिओ दुललियगोट्टीए परिगओ, तेहिं तेहिं पयारेहिं दवविणासमायरइ, अन्नया य विणटुंमि दवसारे गओ सो देसंतरेसु, पारद्धा य बहवे दविणोवजणोवाया, समासाइयाई कइयवि दीणारसयाई, तेहिंवि गहिऊण किंपि भंडं गओ सिंधुदेस, विणिवट्टियं तं च, उढिओ बहुलाभो, जाओ से परितोसो, चिंतिउमारद्धो य-अहो किं इमिणा अत्येण ? जो नियसुहियसयणवग्गस्स न जाइ विणिओगं?, ता गच्छामि निययनयरं, पेच्छामि जणगं, समप्पेमि तस्स अत्थसंचयं, दुप्पडियारो खु सो महाणुभावो, विविहाणत्थसत्थेहिं मए संताविओ य इति परिभाविऊण गहियपवरजच्चतुरंगमो पयट्टो पाइलिसंडपुराभिमुहं, अविच्छिन्नपयाणएहिं इंतस्स अद्धपहेच्चिय जाओवासारत्तो, अणिवारियपसरा निवडिया सलिलवुट्टी, पढा गिरि
। ३२३॥
Jain Education
Etional
For Private Personel Use Only
Mainelibrary.org