Book Title: Mahavir Charitram
Author(s): Gunchandra
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 668
________________ श्रीगुणचंद महावीरच ० ८ प्रस्तावः ॥ ३२४ ॥ Jain Educatio More far उम्मूलिकण सञ्चरियसंजमा पुरिसा । वच्चेति सिवपयं जेण तेण (महयं ) फलं तस्स ॥ २॥ तोचि सरिसा र लच्छि च भोगविच्छडुं । एकपए चित्र मोतुं संजमजोगं पचति ॥ ३ ॥ ते धन्ना कयपुन्ना ते चिय कल्लाणकोसभूया य । जे परलोयसुहावहमेगं धम्मं उपचिणंति ॥ ४ ॥ ततो सागरदत्तेण जंपियं जायपरमसद्धेण । भयवं ! भुवणच्छरियं एकं चरियं परं तुझ ॥ ५ ॥ पढमए चिय जेणं विणिजिओ दुज्जओ विसमवाणो । उम्मूलिओ य मोहो निग्गहिओ कोहजोहोऽवि ॥ ६ ॥ विद्धसिओ य लोभो पणासिओ सहाऽभिमाणोऽवि । नियडिकुडंगीगहणं निद्दहं झाणजलणेण ॥ ७ ॥ एवंविण तुम पवित्तियं तिहुअणंपि नीसेसं । भवकूबे निवडतो जाओ लोगोऽवि सालंबो ॥ ८ ॥ एको अहं अधन्नो जो तुच्छेहियसुहस्स कज्जेणं । अजवि तुम्ह समीत्रे पञ्चज्जं नो पवज्जामि ॥ ९ ॥ चिंतामणिला मिवि अहवा जो जेत्तियस्स किर जोगो । सो लहइ तत्तियं चिय ता मम उचियं कहह धम्मं ॥ १० ॥ एवं तेण भावसारं निवेइए निययाभिप्पाए पयडिओ साहुणा सम्मत्तमूलो दुबालसवयसणाही सावगधम्मो, गहिओ अणेण, तओ कइव्यवासराई परिचत्तवावारंतरो तमेव सावगधम्मं सप्पभेयं मुणिणो समीवे सम्मं वियाणिऊण समागए सरयसमए उबसंतासु गिरिसरियासु वहतेसु पहिएसु ते जच्चतुरए गदाय गओ नियनयरं, दिट्ठो जणगो, समप्पियं च से दविणजायं, जाओ य इमस्स परितोसो, सो य सामाइयाइधम्मनिरओ कालं बोलेइ । अवरंभि य वासरे 1 tional For Private & Personal Use Only देशावका शिके सागरदत्तकथा. ॥ ३२४ ॥ Jainelibrary.org

Loading...

Page Navigation
1 ... 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704