Book Title: Mahavir Charitram
Author(s): Gunchandra
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीगुणचंद महावीरच० ८प्रस्तावः
अनर्थदंडे कोरण्टक
कथा.
॥३२१॥
HUSAMPURUSSAMANAREGNEL
टगेण भणिय-महाराय ! केत्तियमेत्तं एवं ?, दंसेह तं विवरं जेण तदुचियमुवायं साहेमि, एवं वुत्ते दंसिओ सो पएसो, तेणवि तं समंतओ पलोइऊण भणियं-महाराय ! जइ एत्थ विवरे कसिणचउद्दसीए टप्परकन्नं मंकडवन्नं बोकडकुचं| तालसरूवं कक्कडयच्छं अइवीभच्छं बंभणगोत्तं संजमवंतं पुरिसं खिवेह दिसिदेवयाण बलिदाणपुत्वगं नूणं ता मिलइ एस विवरो, न नीरसुवरमइ थेवंपि, एवं तेण कहिए राइणा सव्वत्थ गामागराइसु पेसिया पुरिसा, निभालिउमारद्धा य | जहोवइगुणविसिळं बंभणं, कत्थवि अपेच्छमाणेहि य तेहिं पडिनियत्तिऊण निवेइयं नरिंदस्त, तओ संभंतचित्तेण |
भणियं राइणा-भो सुमइअमच्च! किमेवं अम्ह धम्मकजे निरुजमो तुमं? न संपाडेसि जहोवइटुं बंभणंति, इमं च | | निसामिऊण चिंतियं मंतिणा-अहो धम्मच्छलेण पावजणं मुद्धलोयस्स, अहो अणत्थदंडपंडियत्तणं पासंडियाहमस्स,
जं एवंविहं पावट्ठाणमुवइसतेण न गणिओ पंचिंदियविणासो न परिचिंतिओ बंभणहचाकलंको न परिकलिओ नियतवलोवो, अहवा किमणेणं ?, तहा करेमि जहा पावोवएससमुल्लाववंछा इयरलोयस्सवि न जायइत्ति परिभाविऊण भणियमणेण-देव ! जारिसो अणेण पुरिसो कावालियमुणिणा समाइट्ठो तारिसो एसो चेव जइ परं हवइ, ता |देव ! धम्मट्टाणे एत्थ जइ एसो च्चिय खिप्पिहीता किमजुत्तं जाएजा ?, 'इष्टं धर्मे नियोजये'दिति लोकेऽपि कथ्यते. राइणा भणियं-एवं होउ।अह समागए चउद्दसीवासरे सो चिय कोरिटंगो जहोवइट्टविहिणा "हितं न वाच्यं अहितं न वाच्यं, हिताहितं नैव च भाषणीयम् । कोरिटकः माह महाव्रती यत् , खवाक्यदोषाद्विवरं विशामी ॥१॥" ति
॥२२१ ।।
Jain Educati
onal
For Private Personel Use Only
ainelibrary.org

Page Navigation
1 ... 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704