________________
श्रीगुणचंद महावीरच० ८प्रस्तावः
अनर्थदंडे कोरण्टक
कथा.
॥३२१॥
HUSAMPURUSSAMANAREGNEL
टगेण भणिय-महाराय ! केत्तियमेत्तं एवं ?, दंसेह तं विवरं जेण तदुचियमुवायं साहेमि, एवं वुत्ते दंसिओ सो पएसो, तेणवि तं समंतओ पलोइऊण भणियं-महाराय ! जइ एत्थ विवरे कसिणचउद्दसीए टप्परकन्नं मंकडवन्नं बोकडकुचं| तालसरूवं कक्कडयच्छं अइवीभच्छं बंभणगोत्तं संजमवंतं पुरिसं खिवेह दिसिदेवयाण बलिदाणपुत्वगं नूणं ता मिलइ एस विवरो, न नीरसुवरमइ थेवंपि, एवं तेण कहिए राइणा सव्वत्थ गामागराइसु पेसिया पुरिसा, निभालिउमारद्धा य | जहोवइगुणविसिळं बंभणं, कत्थवि अपेच्छमाणेहि य तेहिं पडिनियत्तिऊण निवेइयं नरिंदस्त, तओ संभंतचित्तेण |
भणियं राइणा-भो सुमइअमच्च! किमेवं अम्ह धम्मकजे निरुजमो तुमं? न संपाडेसि जहोवइटुं बंभणंति, इमं च | | निसामिऊण चिंतियं मंतिणा-अहो धम्मच्छलेण पावजणं मुद्धलोयस्स, अहो अणत्थदंडपंडियत्तणं पासंडियाहमस्स,
जं एवंविहं पावट्ठाणमुवइसतेण न गणिओ पंचिंदियविणासो न परिचिंतिओ बंभणहचाकलंको न परिकलिओ नियतवलोवो, अहवा किमणेणं ?, तहा करेमि जहा पावोवएससमुल्लाववंछा इयरलोयस्सवि न जायइत्ति परिभाविऊण भणियमणेण-देव ! जारिसो अणेण पुरिसो कावालियमुणिणा समाइट्ठो तारिसो एसो चेव जइ परं हवइ, ता |देव ! धम्मट्टाणे एत्थ जइ एसो च्चिय खिप्पिहीता किमजुत्तं जाएजा ?, 'इष्टं धर्मे नियोजये'दिति लोकेऽपि कथ्यते. राइणा भणियं-एवं होउ।अह समागए चउद्दसीवासरे सो चिय कोरिटंगो जहोवइट्टविहिणा "हितं न वाच्यं अहितं न वाच्यं, हिताहितं नैव च भाषणीयम् । कोरिटकः माह महाव्रती यत् , खवाक्यदोषाद्विवरं विशामी ॥१॥" ति
॥२२१ ।।
Jain Educati
onal
For Private Personel Use Only
ainelibrary.org