SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ है तेहिं भणियं-देव ! जइ एवं ता नगरस्स वाहिं विदेसियसालासु य पवामंडवेसु य देवमंदिरेसु य पहियसमू-P हमीलगेसु य तवस्सिजणासमेसु य निरूवेह पुरिसे, पुच्छावेसु य तन्निवासिलोयं विवरपूरणोवायं, जइ पुण तेहितो कोइ कंपि उवायं कहेजा, राइणा भणियं-साहु जंपियं, बहुरयणा वसुंधरा, किमिह न संभविजत्ति अणुमन्निऊण तन्वयणं जहाभणियं सबट्ठाणेसु विसज्जिया पुरिसा, ते य जहाभणियविहीए समारद्धा पुच्छिउं। | इओ य सो कोरिटंगकावालिओ इओ तओ देसंतरेसु परिभमंतो मंततंतोसहीसंगहं कुणंतो धाउवायखन्नवायपमुहदबोवजणोवायं परिचिंतंतो समागओ तमेव पुरं, ठिओ देसियसालाए, सबप्पयारेहिं अपुबुत्तिकाऊण सविणयं पुच्छिओ सरोबरविवरपूरणोवायं रायपुरिसेहिं, एत्यंतरंमि तेणं नियविन्नाणावलेवनडिएण । भणियं साहंकारं कित्तियमेत्तं इमं मज्झ? ॥१॥ रायपुरिसेहिं कहियं-जइ एवं एहि ता नरिंदपुरो । पयडसु नियविन्नाणं लहसु पसिद्धिं धरावलए ॥२॥ एवं च सो वुत्तो समाणो अपणो विन्नाणेण तिहुयणपि तणं व मन्नंतो पढिओ तेहिं समं रायउलं, कमेण य पत्तो| अत्थाणमंडवं, मुणित्तिकाऊण पणमिओ राइणा, दवावियं आसणं, निसन्नो एसो, पत्थावे य पुरिसेहिं निवेइओ रनो तदब्भुवगमो, तओ हरिसवियसियच्छेण भणिओ रन्ना एसो-भो रिसिवर! करेसु पसायं, पणासेसु सरोवरस्स विवरं जेण तण्हापरिसुसियसरीरो चउचिहोवि भूयग्गामो सुहेण सबकालं जहिच्छाए जलपाणं कुणइत्ति, कोरि For Private Personal Use Only W JainEducadormational ww.jainelibrary.org
SR No.600114
Book TitleMahavir Charitram
Original Sutra AuthorN/A
AuthorGunchandra
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1929
Total Pages704
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy