________________
श्रीगुणचंद महावीरच० ८ प्रस्तावः
॥३२०॥
ACCORRECORRER
इओ य कुसग्गपुरे नयरे अरिमद्दणो नाम राया, तस्स य पर्यईए चिय दयादाखिन्नविवेयसचविसिवुद्धिसंगओ अनर्थदंडे सुमई नाम अमचो, तेण य राइणा कारावियं महंतं सरोवरं, आरोविओ पालीसु विचित्ततरुसमूहो, चउसुवि पासेसुदू कोरण्टक|कयाओ अणाहसालाओ, निरूवियाई अवारियसत्ताई, तस्स य सरोवरस्स अचंतभरिअस्सवि विवरदोसेण कइवयदि
कथा. णमेत्तेणवि सुसंतं सलिलमवलोइऊण विसन्नण जंपियं रन्ना-अहो निरत्थओ दबक्खओ जाओत्ति, परियणेण भणियंदेव! मा संतप्पह, पूरिजउ एस सिलाईहिं विवरो, जइ पुण एवं कए न विप्पणस्सइ सलिलं, रायणा भणियंएवं कीरउ, तओ तक्खणं चेव कहसिलाइट्टगाहिं पूरिओ सो विवरो, जाए य परिसयाले निवडंतुहामसलिलधाराहिं भरियं सरोवरं, तं कहियं च नरेहिं नरवइणो।
ताहे तुट्ठो राया पलोयणट्ठा गओ सयं तत्थ । जावऽच्छइ खणमेगं उभिन्नो ताव सो विवरो ॥१॥ पुणरवि पुच्चपवाहेण पाणियं तेण विवरमग्गेण । अणिवारियप्पयारं पायाले गंतुमारद्धं ॥ २॥ तं दद्रूण नरिंदो सोगमहासलपीडिओ झत्ति । मंताइसत्थकुसलं पुरलोयं वाहरावेइ ॥ ३ ॥ भणइ य तुम्हे सत्थत्थपारया ता कहेह सलिलमिमं । पायाले वच्चंत ठाइस्सइ केणुवाएणं? ॥४॥
॥३२०॥ परिचिंतिऊण सम्मं पयंपियं तेहिं देव ! विन्नाणं । नेवऽत्थि एत्थ वत्थुमि अम्ह किं साहिमो तेण ? ॥ ५॥ अह नरवइणा भणियं तहावि साहह किमेत्थ कायचं ? । मा विफलं चिय बच्चउ सुचिरेमं वेवियं दवं ॥ ६ ॥
Jain Educat
i onal
For Private Personel Use Only
Urldjainelibrary.org