________________
श्रीगुणचंद चेव तस्स गुणकारित्तणओ, गामसम्भावे चिय सीमासफलत्तणओत्ति, तम्हा अन्नं किंपि धम्म परिकहेसु, सूरिणा भोगोपभोमहावीरच० भणियं-आउसंतो! न जुज्जइ तुम्ह एवं वोर्नु, जओ इहलोयपडिबद्धपुरिसवयणमेयं जनकजे पसुविणासो धम्मोत्ति,
गमाने रवि८प्रस्तावः
पालककथा कहमेयंति?, वुच्चइ-'आत्मवत् सर्वभूतानि, यः पश्यति स पश्यतीति पारमार्थिकमुनिवचनात् , जइ पुण जीववि॥३१७॥ णासे धम्मो ता मच्छबंधलुद्धयाइणो सग्गंमि वच्चेजा। जं च सबन्नुणो वेदेसु न कहियत्ति वुत्तं तंपि वेयरहस्सा
निसामणाओ, यतस्तत्रैव शान्त्युद्घोषणाप्रस्तावे उक्तं-ॐ लोकप्रतिष्ठितान् चतुर्विंशति तीर्थकरान् ऋषभाद्यान् । वर्धमानान्तान् सिद्धान् शरणं प्रपद्यामहे । ॐ पवित्रमग्निं उपस्पृशामहे, येषां जातं सुजातं येषां वीरं सुवीरं येषां नग्नं सुननं ब्रह्म सब्रह्मचारिणो उचितेन मनसा अनुदितेन मनसा देवस्य महर्षिभिर्महर्षयो जुहोति, याज-|
कस्य जनस्य च एषा रक्षा भवतु शान्तिर्भवतु वृद्धिर्भवतु तुष्टिर्भवतु खाहा” एवं च पसिद्धेसु सवत्थपइडिएसु। दूसचन्नुसु अभावकप्पणं महासंमोहो । जं च कहियं विजमाणपयत्थे चेव परिमाणं जुज्जइ एयपि अणुचियं, असंतेवि
अत्थे आसवनिरोहभावाओ पच्चक्खाणं गुणकरं चेव, ता भो महाणुभावा ! असेसदोसग्गिसमणघणसरिसं सबन्नुमयं । अमयं व पियह अजरामरत्तकर, मुंचह मिच्छत्तमोहसंपसूयं कदासयविसेसं, मज्झत्थत्तणमवलंबिऊण चिंतेह पर
३१७॥ ४ मत्थं, जच्चकणगं व कसछेयतावपमोक्खबहुपरिक्खाहिं सुपरिक्खिऊण धम्म सम्मकरं सम्ममायरह । एवं च सूरिणा|
पन्नत्ते लहुकम्मयाए पडिवुद्धा ते महाणुभावा, पडिवन्नो भावसारं जिणधम्मो, गहियाई अणुवयाई, अंगीकयाई
Jan Educatie
G
ional
For Private Personal Use Only
Xiainelibrary.org