________________
CASSACROSTEROGRAMSACH
कम्मयओ पुण एत्थं पडिवन्ने सवमेव खरकम्मं । वजेअवं निचं किं पुण इंगालकमाई? ॥४॥ इंगाली वणसाडी भाडी फोडी सुवजए कम्मं । वाणिजं चेव य दंतलक्खरसकेसविसविसयं ॥५॥ एवं खु जंतपीलणकम्मं निलंछणं च दवदाणं । सरदहतलायसोसं असईपोसं च वजेजा ॥६॥ दुविहपयारं च इमं जहभणियविहिए पालमाणाणं । धन्नाण भवभयं नेव होइ रविपालयाणं व ॥७॥
इंदभूइणा वागरियं-भयवं! के इमे रविपालया?, जयगुरुणा भणियं-कहेमि, एत्थेव जंबूद्दीवे दीवे भारहे खेत्ते 8 कोसलबिसयप्पहाणे दसपुरंमि नगरे नरिंदसम्मया माहणकूलसंभूया चउद्दसविजाठाणपारगा दोन्नि भायरो रवी पालगो य परिवसंति, अन्नया य गामाणुगामं विहरमाणा बहुसिस्सगणपरिवुडा विजयसेणाभिहाणा सूरिणो समागया, ते य तेसिं जाणसालाए अणुजाणाविऊण ठिया वासारत्ते, ते य दोवि भायरो सूरिसमी धम्मवीमसाए समागंतूण भणंति-भयवं! भणह नियधम्मं, सूरिणा भणियं-आयन्नह
जीवदयापरिणामो सवन्ननिवेइयऽत्थपडिवत्ती। परिगहपरिमाणं चिय एसो धम्मो समासेण ॥१॥ तेहिं कहियं-भयवं ! जीवदयापरिणामोत्ति जं तुम्हेहिं बुत्तं तं न घडेइ, जओ जन्नकजे पसुविणासोऽवि धम्म-2 तणेण निट्ठिो, तहा सवन्नुनिवइयत्थपडिवत्ती एयपि न सुंदरं, सबन्नूगं वेदे अकहणाओ, जं च परिग्गहपरि-18 माणंति वुत्तं तंपि निरत्ययं, जेसिं वराडियामेत्तंपि नत्थि तेसिं विफलमेव परिग्गहपरिमाणकरणं, विजमाणपयत्थे
%ACAKACCRACKAGASAGAR
Jain Education
a
l
For Private Personal use only
W
Enelibrary.org