Book Title: Khambhatno Itihas
Author(s): Ratnamanirao Bhimrao
Publisher: Dilavarjung Nawab Mirza
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
परिशिष्ट ओ
www.kobatirth.org
कः कर्ता दितिसृनुसूदनमिति ध्यातुर्विधातुः पुरा सन्ध्याम्भश्चुलुकाद्भटो भवदसिं दैत्यैः समं कम्पयन् ॥ ५ ॥
चौलुक्यादमुतः समुद्ररसनोद्धारैकधौरेयता
दुद्ध (*)र्षादुदभृद्वदंचदभयश्चौलुक्यनामान्वयः । जातास्तत्र न के जगत्त्रयजयप्रारम्भनिर्दम्भदो
स्तम्भस्तम्भितविश्वविक्रमचमत्कारोज्जिता भृभुजः ॥ ६ ॥
तेषामुद्दामधाम्नामसमतममहः संपदां सम्प्रदायै
वीरश्रीदर्पणानां दिवसपतिरिव द्योतकोऽभूत् राजार्णोराजनामा रणरुधिरनदीशोणमणधिमरणो
Acharya Shri Kailassagarsuri Gyanmandir
भारैर्द्विट्त्रैणसांद्रांजननयनभवैः श्यामतामानयद्यः (*)॥७॥
यस्यासिः समराम्बरे बुधरवद्वारा प्रपातै रिपुस्त्रीगण्डस्तनभित्तिचित्ररचनाः स्मर्तव्यमात्राः सृजन् । तेने कामपि तां प्रतापतडितं यस्याद्युतियतते
ऽद्यापि स्थाणुललाटलोचनदिनस्वाम्यौर्व्ववह्निच्छ(*)लात्॥ ८ ॥
अङ्गचङ्गीमतरङ्गितरङ्गा रङ्गदुल्वणांगुणप्रगुणश्रीः
राजनीतिरिव यस्य नरेन्दोर्वल्लभाऽजनि सलक्षणदेवी ॥ ९ ॥
तस्मिन्निन्दुकलोपदंशकसुधा कल्पद्रुदत्तासव
स्वादेभ्यो द्युतधूजनाधरर(*)सं सम्बुध्यमानेऽधिकम् । तत्पुत्रो लवणाब्धितीरविलसद्वीरप्रणादो जय
प्रासादो लवणप्रसादनृपतिः पृथ्व्याः प्रपेदे पतिः ॥ १०॥ रणप्रणुन्नारिमनःप्रसादः सधर्म्मकर्म्माप्तशिवप्रसादः (*)।
दानप्रता नक्षतविप्रसादः कस्यानमस्यो लवणप्रसादः ॥ ११ ॥
For Private and Personal Use Only
૨૪૩

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329