Book Title: Khambhatno Itihas
Author(s): Ratnamanirao Bhimrao
Publisher: Dilavarjung Nawab Mirza

View full book text
Previous | Next

Page 298
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४६ परिशिष्ट ओ (5) ..... .... .... .... पागतोनिजभुजोपालुं च राज्यश्रियम् ॥६॥ श्रीमान् लूणिगदेव एव विजयिशम्भुप्रसादोदितस्तस्माद्विररसैकवीरधवलः पुत्रः प्रजापालकः (6) .............. जयी येनाधीशमुदस्य कन्दमिव तं कीर्तेः पुना रोपितं ॥७॥ रिपुमलप्रमर्दी यः प्रतापमल्ल ईडितः ।। तत्सूनुरर्जुनो राजा राज्येऽजन्यर्जुनो परः ॥८॥ऊ (7) ......... .... क्ति विजयी परेषां। तन्नन्दनोऽनिन्दितकीर्तिरस्ति ज्येष्टोऽपि रामः किमु कामदेवः ॥९॥ उभौ धुरं धारयतः प्रजानां पितुः पदस्यास्य च धुर्यकल्पौ । कल्पद्रुमौ (8) ..... ......... णौभुवि रामकृष्णौ ॥१०॥ श्रीस्तम्भतीर्थं तिलकं पुराणां स्तम्भं जयश्रीमहितं महद्भिः । आस्ते पुरं प्रौढिममोढवंशे सुभूषिते भूपतिवर्णनीये ॥११॥ निदर्शनं साधुसुसत्यसन्धौ वं (9) .............. कीर्तिरामः । खलाख्यया यो विदितो महद्धिर्वृद्धिं गतो धर्मधनी विनीतः ॥१२॥ रूपलक्षणसौभाग्यधर्मादाननिदर्शनं जाता या प्रौढनारीषु सातोऽस्य बादडा ... ॥१३॥ सं . . . (10) .... .... .... देशात्साध्वी ह्यकाजिनपार्श्वचैत्यं यन्मण्डलं नागपतेः फणाग्ररत्नं नु किं पुण्यमूर्त्तमस्याः॥१४॥ अविकलगुणलक्ष्मीविकलःसूनुराजः समभवदिह पुण्यः शीलसत्या स (11) .... .... .... लमुदयस्थं ह्येतयोर्येन चक्रे रविरिव भुवनं यो मानितः सर्व लोकैः ॥१५॥ सवितृचैत्यस्य पुरः सुमण्डपं योऽकारयत्पूज्यसुधर्ममण्डनं । स्वसा च तस्याजनि रत्नसज्ञिका सुरत्नसूर्या धनसिंहगेहिनी For Private and Personal Use Only

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329