Book Title: Khambhatno Itihas
Author(s): Ratnamanirao Bhimrao
Publisher: Dilavarjung Nawab Mirza

View full book text
Previous | Next

Page 308
________________ Shri Mahavir Jain Aradhana Kendra ૫૬ www.kobatirth.org भृशं भूमिगृहं भाति यत्र चैत्ये महत्तरम् । किं चैत्यश्रीदिदृक्षार्थमितं भवनमासुरम् ॥४६॥ यत्र भूमिगृहे भाति सौपानी पञ्चविंशतिः । मार्गालिखि दुरितक्रियातिक्रान्तिहेतवे ॥ ४७ ॥ Acharya Shri Kailassagarsuri Gyanmandir संमुखो भाति सोपानोत्तारद्वा रिद्विपाननः । अन्तः प्रविशतां विनविध्वंसाय किमीयवान् ॥ ४८ ॥ यद्वाति दशहस्तोचं चतुरस्रं महीगृहम् । दशदिकूसम्पदां स्वैरोपवेशायेव मण्डपः ॥ ४९ ॥ षड्विंशतिर्विबुधवृन्दवितीर्ष्णहर्षा राजन्ति देवकुलिका इह भूमिधानि । आद्यद्वितीयदिवनाधरवीन्दुदेव्यः । श्रीवाग्युताः प्रभुनमस्कृतये किमेताः ॥ ५० ॥ द्वाराणि पञ्चानि पञ्च भान्तीह नगृहे । जिघत्सवोऽहोहरिणान् धर्म्मसिंहमुखा इव ॥ ५१॥ start द्वादेशौ राजतो भ्रमिधामनि । मूर्तिमन्तौ चमरेन्द्रधरणेन्द्राविव स्थितौ ॥ ५२ ॥ चत्वारश्चमरधरा राजन्ते यत्र भूगृहे । प्रभुपार्श्वे समायाता धर्म्मास्त्यागादयः किमु ॥ ५३ ॥ भाति भूमिगृहे मूलगर्भागारेऽतिसुन्दरे । मूर्त्तिरादिप्रभोः सप्तत्रिंशदंगुलसंमिता ॥ ५४ ॥ For Private and Personal Use Only परिशिष्ट ओ

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329