Book Title: Khambhatno Itihas
Author(s): Ratnamanirao Bhimrao
Publisher: Dilavarjung Nawab Mirza
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
૨૬૨
www.kobatirth.org
दयापरिवृढेनेयं वापिका कारिता ढा । पूर्णा क्षीरोपमैनीरैः स जीवतु शतं समाः ॥ १२ ॥
साधुस्वादुरसोपेतैः रदसीयैर्जलैर्विभुः । धनदस्य हृदम्भोजस्थायी प्रीणातु माधवः ॥ १३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गृहाग्निभूतेन्दुमिते वर्षे (१५३९) श्रीनृपविक्रमात् । नभस्ये सितपञ्चम्यामिन्दौ वापी सुनिर्मिता ॥ १४ ॥
दुर्भिक्षे दारुणे काले वर्षे साधारणाऽभिधे । अनन्नामजलप्रायां वीक्ष्य सर्वां वसुन्धराम् ॥१५॥
कामस्याङ्कनकामेन धनदेव महीयसा । कारिता जीवलोकस्य जीवनाय सुवापिका ॥ १६ ॥
धनदो बलराजेन युक्तः पुत्रेण धीमता । पौत्रैश्च भातृभिर्वश्यैः सहितो जयताच्चिरम् ॥१७॥
श्रीरस्तु ॥५॥ द्विजांघ्रिपद्मपीयूषसेवनाप्तसुखोदयः ।
प्रशस्तिमकरोद्रम्यां हलाख्यो नागरो द्विजः ॥ १८ ॥
यावद्दशदिशां पालाः यावत्क्षीराम्बुधिः स्थिरः तावद्राजतु वापीयं श्रीमद्धनदकारिता ॥ १९॥
For Private and Personal Use Only
परिशिष्ट ओ
शुभमस्तु । श्रीतम्बोलीयज्ञातीयमिहिरश्रीमुकुन्दसुतमिहिरश्रीधनाकेन सकललोकजीवनाय इयं सुमत्तवारणजालगवाक्ष प्रदेशशोभिता कारिता, सूत्रधारराजासुतवनाकेन सूत्रधारदेवदाससुतषेताकेन कृता । अस्तु कल्याणं प्रशस्तिवाचक श्रावकजनानाम् ॥ श्रीः ॥

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329