Book Title: Khambhatno Itihas
Author(s): Ratnamanirao Bhimrao
Publisher: Dilavarjung Nawab Mirza
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
परिशिष्ट ओ
www.kobatirth.org
प्रासादाः शिवशक्तिचण्डमहसां लक्ष्मीपतेर्नैकधा. नागास्यस्य च वेदवेदशशभृत्संख्यान्विता रक्षिताः तीर्थे स्तम्भपुराभिधेऽत्र सततं श्रीसोहडेनोच्चकैस्तत्पुण्यं किल वेद चेत् स भगवान् सर्वज्ञमृर्त्तिः शिवः ॥ ५ ॥
अथाऽजनि सुतस्तस्य मुकुन्द इति नामतः । श्रीमुकुन्दपशम्भोजजातपट्चरणस्थितिः ॥ ६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अस्ति तस्यात्मजः पुण्यकृतामग्रेसरो महान् । विख्यातः श्रीधनानामा वदान्योऽवनिमण्डनम् ॥ ७॥
यो मासानृतुसम्मितान् हरिपुरीमध्यास्य चक्राङ्कितं । कृत्वा स्वीयकलेवरं द्विजगणैर्युक्तश्च सबन्धुभिः । लोकान् दुर्गृहपाशतः कतिपयान् दत्वा धनं भूरिशो | धन्योऽमोचयदन्नदः सुधनदो जीयाद्दयावारिधिः ॥ ८ ॥
योऽयजलक्षहोमेन नीलं च उदवाहयत् । तुलापुरुषदानाद्यैर्भूय हरिमपुजत् ॥ १० ॥
वापीकूपतडागसत्रविविधप्रासादविप्रस्थितिक्ष्माधान्योदकविप्रपूर्बहुविधाऽऽरामादिदानानि च ।
धन्यस्य द्विजवल्लभस्य सुतरां सुश्रद्धया कुर्वत - तृतिं याति मनो न यस्य स धनो जीयात् सतां सम्मतः ॥ ९ ॥
प्रबन्धवलितां वासश्रेणीं ब्रह्मपुरीं नवाम् । अन्नपूर्णां द्विजेम्योऽदात् यः स जीयाद्धनामिव ॥ ११ ॥
For Private and Personal Use Only
૨૬૧

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329