Book Title: Khambhatno Itihas
Author(s): Ratnamanirao Bhimrao
Publisher: Dilavarjung Nawab Mirza
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
परिशिष्ट ओ
www.kobatirth.org
लोकेषु सतस्वपि सुप्रकाशं किं दीप्रदीपा युगपद्विधातुम् ।
रेजुः फणाः सप्त यदीयमूर्ध्नि
मणित्विषा ध्वस्ततमः समूहाः ॥ ३८ ॥
सहोदराभ्यां सुकृतादराभ्यामाभ्यामिदं दत्तबहुप्रमोदम् ।
व्यधायि चिन्तामणिपार्श्वचैत्य
मपत्यमुर्व्वीघरभित्सभायाः ॥ ३९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
निकामं कामितं कामं दत्ते कल्पलतेव यत् । चैत्यं कामदनामैतत् सुचिरं श्रियमश्नुताम् ॥ ४० ॥
उत्तम्भा द्वादश स्तम्भा भान्ति यत्रार्हतो गृहे । प्रभूपास्त्यै किमऽभ्येयुः स्तम्भरूपभृतोंशवः ॥४१॥
यत्र प्रदत्तदृक्शैत्ये चैत्ये द्वाराणि भान्ति षट् । षण्णां प्राणभृतां रक्षार्थिनां मार्गा इवागतेः ॥ ४२ ॥
शोभन्ते देवकुलिकाः सप्त चैत्येऽत्र शोभनाः । सप्तर्षीणां प्रभुपास्त्यै सद्विमाना इवेयुषाम् ॥ ४३ ॥
द्वारपाल यत्रौचैः शोभेते जिनवेश्मनि । सौधर्मेशानयोः पार्श्वसेवार्थं किमितौ पती ॥ ४४ ॥
पञ्चविंशतिरुतङ्का भान्ति मङ्गलमूर्तयः । प्रभुपार्श्वे स्थिताः पञ्चवतानां भावाना इव ॥ ४५ ॥
For Private and Personal Use Only
૨૫૫

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329