SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra परिशिष्ट ओ www.kobatirth.org लोकेषु सतस्वपि सुप्रकाशं किं दीप्रदीपा युगपद्विधातुम् । रेजुः फणाः सप्त यदीयमूर्ध्नि मणित्विषा ध्वस्ततमः समूहाः ॥ ३८ ॥ सहोदराभ्यां सुकृतादराभ्यामाभ्यामिदं दत्तबहुप्रमोदम् । व्यधायि चिन्तामणिपार्श्वचैत्य मपत्यमुर्व्वीघरभित्सभायाः ॥ ३९ ॥ Acharya Shri Kailassagarsuri Gyanmandir निकामं कामितं कामं दत्ते कल्पलतेव यत् । चैत्यं कामदनामैतत् सुचिरं श्रियमश्नुताम् ॥ ४० ॥ उत्तम्भा द्वादश स्तम्भा भान्ति यत्रार्हतो गृहे । प्रभूपास्त्यै किमऽभ्येयुः स्तम्भरूपभृतोंशवः ॥४१॥ यत्र प्रदत्तदृक्शैत्ये चैत्ये द्वाराणि भान्ति षट् । षण्णां प्राणभृतां रक्षार्थिनां मार्गा इवागतेः ॥ ४२ ॥ शोभन्ते देवकुलिकाः सप्त चैत्येऽत्र शोभनाः । सप्तर्षीणां प्रभुपास्त्यै सद्विमाना इवेयुषाम् ॥ ४३ ॥ द्वारपाल यत्रौचैः शोभेते जिनवेश्मनि । सौधर्मेशानयोः पार्श्वसेवार्थं किमितौ पती ॥ ४४ ॥ पञ्चविंशतिरुतङ्का भान्ति मङ्गलमूर्तयः । प्रभुपार्श्वे स्थिताः पञ्चवतानां भावाना इव ॥ ४५ ॥ For Private and Personal Use Only ૨૫૫
SR No.020443
Book TitleKhambhatno Itihas
Original Sutra AuthorN/A
AuthorRatnamanirao Bhimrao
PublisherDilavarjung Nawab Mirza
Publication Year1935
Total Pages329
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy