Book Title: Khambhatno Itihas
Author(s): Ratnamanirao Bhimrao
Publisher: Dilavarjung Nawab Mirza
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૨૫૩
परिशिष्ट ओ
तस्याभूत्समराभिधश्च तनयस्तस्यापि पुत्रोर्जुन
स्तस्यासीत्तनयो नयोर्जितमतिर्मीमाभिधानः सुधी॥२४॥
लालूरित्यजनिष्ट तस्य गृहिणी पद्मेव पद्मापते
रिभ्योऽभूत्तनयोऽनयोश्च जसिआसंज्ञः सुपर्वप्रियः । पौलोमीसुरराजयोखि जयः पित्रोर्मनःप्रीतिकृद्
विष्णोः सिन्धुसुतेव तस्य जसमादेवीतिभार्याऽभवत्॥२५॥
सद्धर्म सृजतोस्तयोः प्रतिदिनं पुत्रावभूतामुभा
वस्येको वजिआभिधः सदभिधोऽन्यो राजिआह्वः सुधीः । पित्रोः प्रेमपरायणौ सुमनसां वृन्देषु वृन्दारको
शर्वाणीस्मरवैरिणोरिव महासेनैकदन्ताविमौ ॥२६॥
आद्यस्य विमलादेवी देवीव शुभगाकृतिः । परस्य कमलादेवी कमलेव मनोहरा ॥२७॥
इत्यभूतामुभे भार्ये द्वयोर्बान्धवयोस्तयोः ज्यायसो मेघजीत्यासीत्सनुः कामो हरेरिव ॥२८॥
युग्मम् । सुस्निग्धौ मधुमन्मथाविव मिथो दस्राविव प्रोलस
द्रूपो ख्यातिभृतौ धनाधिपसतीनाथाविव प्रत्यहम् । अन्येधुर्वृहदिभ्यसभ्यसुभगं श्रीस्तम्भतीर्थं पुरं
प्राप्तौ पुण्यपरम्पराप्रणयिनौ तौ द्वावपि भ्रातरौ ॥२९॥
तत्र तौ धर्मकर्माणि कुर्बाणौ स्वभुजार्जिताम् । श्रीयं फलवतीं कृत्वा प्रसिद्धि प्रापतुः पराम् ॥३०॥
For Private and Personal Use Only

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329