Book Title: Khambhatno Itihas
Author(s): Ratnamanirao Bhimrao
Publisher: Dilavarjung Nawab Mirza

View full book text
Previous | Next

Page 304
________________ Shri Mahavir Jain Aradhana Kendra ૨૫૨ www.kobatirth.org इतश्च श्रीहीरविजयाह्वानसूरीणां शाहिना पुरा । अमारिमुख्यं यद्दत्तं यत्सात्तत्सकलं कृतं ॥ १८ ॥ अर्हन्तं परमेश्वरत्वकलितं संस्थाप्य विश्वोत्तमं साक्षात् शाहिअकब्बरस्य सदसि स्तोमैर्गदामुद्यतैः । यैः संमीलितलोचना विदधिरे प्रत्यक्षशरैः श्रिया वादोन्मादभृतोद्विजातिपतयो भट्टा निशाटा इव ॥ १९ ॥ सैरभी सौरभेयी च सौरभेयश्च सैरभः । न हन्तव्या न च ग्राह्या बन्दिनः केऽपि कर्हिचित् ॥ २० ॥ येषामेष विशेषोक्तिविलासः शाहिनाऽमुना । ग्रीष्म तप्तभुवे वाब्दपयः पूरः प्रतिश्रुतः ॥ २१ ॥ Acharya Shri Kailassagarsuri Gyanmandir उच्चैरुच्छलिताभिरूर्मिततिभिर्वारांनिधे बन्धुरे श्रीगन्धारपुरे पुरन्दरपुरप्रख्ये श्रिया सुन्दरे । श्रीश्रीमालिकूले शशाङ्कविमले पुण्यात्मनामग्रणी युग्मम् । जित्वा विप्रान् पुरः शाहेः कैलास इव मूर्त्तिमान् । यैरुदीच्यां यशः स्तम्भः स्वो निचख्ने सुधोज्ज्वलः ॥ २२ ॥ परिशिष्ट ओ रासीदाहणसी परीक्षक मणिर्नित्यास्पदं सम्पदाम् ॥ २३॥ आसीद्देल्हणसीति तस्य तनुजो जज्ञे धनस्तत्सुतस्तस्योदारमनाः सनामुहलसी संज्ञोऽभवन्नन्दनः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329