Book Title: Khambhatno Itihas
Author(s): Ratnamanirao Bhimrao
Publisher: Dilavarjung Nawab Mirza

View full book text
Previous | Next

Page 310
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૨૫૮ परिशिष्ट ओ ____ओं नमः । श्रीमद्विक्रमातीत संवत् १६४४ वर्षे प्रवर्त्तमानशाके १५०९ गंधारीय प० जसिआ तद्भार्या बाई जसमादे सम्प्रति श्रीरतम्भतीर्थवास्तव्य तत्पुत्र प० वजिआ प० राजिआभ्यां वृद्धभ्रातृभार्याविमलादे लघुभ्रातृभार्याकमलादे वृद्धभ्रातृपुत्रमेघजी तद्भार्यामयगलदेप्रमुखनिजपरिवारयुताभ्यां श्रीचिन्तामणिपार्श्वनाथ श्रीमहावीर प्रतिष्ठा कारिता। श्रीचिन्तामणिपार्श्वचैत्यं च कारितं । कृता च प्रतिष्ठा सकलमण्डलाखण्डलशाहिश्रीअकबरसन्मानितश्रीहीरविजयसूरीशपट्टालङ्कारहारसदृशैः शाहिश्रीअकब्बरपर्षदि प्राप्तवर्णवादैः श्रीविजयसेनसृरिभिः॥ વડવાની વાવને લેખ श्री श्री श्री श्री श्री श्री श्रीपातशाहश्रीमहम्मृदशाहनसीरदीनविजयराज्ये। श्रीमान् वीरः श्रीमहम्मृदशाहो जम्बूद्वीपक्षोणिपालैरुपास्यः । येन त्राता दक्षिणाशानृपश्रीः सोऽयं जीयाच्छश्वदानन्दसिन्धुः ॥१॥ श्रीपादशाहमहमृदनराधिपेन्द्रः श्रीमन्नहम्मदनृवीरसुतोऽतिधीरः । शूरावधिविजयते जितमालवेशः संग्रामभूमिषु धनुर्धतिमात्रयत्नात् ॥२॥ स जयति जगतः कर्ता जातो यन्नाभिपङ्कजाद्ब्रह्मा । सृजति प्रजाः समस्ता मुनिसुरनरदैत्यभेदतः सततम् ॥३॥ मरीचिरिति तस्य सुतः सूनुस्तस्येह कश्यपो जयति । सकलसुरासुरमानवजनकस्तपसां स राशिरिख मृतः ॥४॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329