Book Title: Khambhatno Itihas
Author(s): Ratnamanirao Bhimrao
Publisher: Dilavarjung Nawab Mirza

View full book text
Previous | Next

Page 306
________________ Shri Mahavir Jain Aradhana Kendra ૨૫૪ www.kobatirth.org का बिलदिक्पतिरकब्बरसार्वभौमः स्वामी पुनः परतकालनृपः पयोधेः कामं तयोरपि पुरः प्रथिताविमौस्तस्तत्तद्दिशोरसदृशोरनयोः प्रसिद्धिः ॥ ३१ ॥ तेषां च हीरविजयप्रतिसिन्धुराणां तेषां पुनर्विजयसेनमुनीश्वराणाम् । वाग्भिर्मुधाकृतसुधाभिरिमौ सहोदरौ द्राग् द्वावपि प्रमुदितौ सुकृते बभूवतुः ॥ ३२ ॥ श्रीपार्श्वनाथस्य च वर्द्धमान प्रभोः प्रतिष्ठां जगतामभीष्टाम् । घनैर्धनैः कारयतः स्म बन्धू तौ वार्द्धिपाथोब्धिकलामितेऽब्दे १६४४ ॥ ३३ ॥ Acharya Shri Kailassagarsuri Gyanmandir श्रीविजयसेन रिर्निर्ममे निर्ममेश्वरः । इमां प्रतिष्ठां श्रीसङ्घकैरवाकरकौमुदीम् ॥ ३४ ॥ चिन्तामणेरिवात्यर्थं चिन्तितार्थविधायिनः । नामास्य पार्श्वनाथस्य श्रीचिन्तामणिरित्यभूत् ॥ ३५ ॥ अङ्गुलैरेकचत्वारिंशता चिन्तामणेः प्रभोः । संमिता शोभते मूर्तिरेषा शेषाहिसेविता ॥ ३६ ॥ सदैव विध्यापयितुं प्रचण्ड भयप्रदीपानिव सप्तसप्पन् । योऽवस्थितः सप्त फणान् दधानो विभाति चिन्तामणिपार्श्वनाथः ॥ ३७ ॥ For Private and Personal Use Only परिशिष्ट ओ

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329