Book Title: Khambhatno Itihas
Author(s): Ratnamanirao Bhimrao
Publisher: Dilavarjung Nawab Mirza
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्ट ओ આ સંકૃત લેખો
(१)
स्तंभनपुरस्थलेखाः। ओं अर्ह ॥ संवत् १३६६ वर्षे प्रतापाक्रांतभूतलश्रीअलावदीन सुरत्राणप्रतिशरीरश्रीअल्पखानविजयराज्ये श्रीस्तम्भतीर्थे श्रीसुधर्मास्वामिसंताननभोनभोमणिसुविहितचूडामणिप्रभुश्रीजिनेश्वरसूरिपट्टालङ्कारप्रभुश्रीजिनप्रबोधसूरिशिष्यचूडामीणयुगप्रधानप्रभुश्रीजिनचन्द्रसूरिसुगुरूपदेशेन उकेशवंशीयसाहजिनदेव साहसहदेवकुलमण्डनस्य श्रीजेसलमेरौ श्रीपार्श्वनाथविधिचैत्यकारितश्रीसम्मेतशिखरप्रासादस्य साहकेसवस्य पुत्ररत्नेन श्रीस्तम्भतीर्थे निर्मापितसकलस्वपक्षपरपक्षचमत्कारिनानाविधमार्गणलोकदारिद्रयमुद्रापहारिगुणरत्नाकरस्य गुरुगुरुतरपुरप्रवेशकमहोत्सवेन संपादितश्रीशत्रुजयोज्जयंतमहातीर्थयात्रासमुपार्जितपुण्यप्राग्भारेण श्रीपत्तनसंस्थापितकोइडिकालङ्कारश्रीशान्तिनाथविधिचैत्यालय श्रीश्रावकपौषधशालाकारापणोपचितपसमरयशःसंभारेण भ्रातृसाहराजुदेव साहबोलिय साहजेहड साहलषपति साहगुणधर पुत्ररत्न साह जयसिंह साहजगधर साहसलषण साहरत्नसिंह प्रमुखपरिवारसारेण श्रीजिनशासनप्रभावकेण सकलसाधर्मिवत्सलेन साहजेसलसुश्रावकेण कोइडिकास्थापनपूर्व श्रीश्रावकपोषधशालासहितः सकलविधिलक्ष्मीविलासालयः श्रीअजितस्वामिदेवविधिचैत्यालयः कारितआचन्द्रार्कं यावन्नन्दतात् ॥ शुभमस्तु । श्रीभूर्यात् श्रमणसंघस्य । श्रीः ।
૧આ લેખ ખંભાતના તંભન પાશ્વનાથના મંદિરમાંની એક શિલા ઉપરથી લીધેલ છે. એ અલાઉદ્દીન ખિલજીના વખતને છે. અહીં આપેલા ખંભાતના આ સંસ્કૃત લેખમાંના પહેલા ચાર મુનિશ્રી જિનવિજયજી સંપાદિત “પ્રાચીન જૈન લેખસંગ્રહમાંથી ઉતાર્યા છે. જિજ્ઞાસુએ વધુ વિગત માટે એ ગ્રંથ જો. પાંચમે વડવાની વાવને લેખ “બુદ્ધિપ્રકાશ'ના ૧૯૩૦ના જાન્યુઆરી અંકમાંના ખંભાતના ભદ્રશંકર શાસ્ત્રીના લેખ ઉપરથી ઉતાર્યો છે.
For Private and Personal Use Only

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329