________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्ट ओ આ સંકૃત લેખો
(१)
स्तंभनपुरस्थलेखाः। ओं अर्ह ॥ संवत् १३६६ वर्षे प्रतापाक्रांतभूतलश्रीअलावदीन सुरत्राणप्रतिशरीरश्रीअल्पखानविजयराज्ये श्रीस्तम्भतीर्थे श्रीसुधर्मास्वामिसंताननभोनभोमणिसुविहितचूडामणिप्रभुश्रीजिनेश्वरसूरिपट्टालङ्कारप्रभुश्रीजिनप्रबोधसूरिशिष्यचूडामीणयुगप्रधानप्रभुश्रीजिनचन्द्रसूरिसुगुरूपदेशेन उकेशवंशीयसाहजिनदेव साहसहदेवकुलमण्डनस्य श्रीजेसलमेरौ श्रीपार्श्वनाथविधिचैत्यकारितश्रीसम्मेतशिखरप्रासादस्य साहकेसवस्य पुत्ररत्नेन श्रीस्तम्भतीर्थे निर्मापितसकलस्वपक्षपरपक्षचमत्कारिनानाविधमार्गणलोकदारिद्रयमुद्रापहारिगुणरत्नाकरस्य गुरुगुरुतरपुरप्रवेशकमहोत्सवेन संपादितश्रीशत्रुजयोज्जयंतमहातीर्थयात्रासमुपार्जितपुण्यप्राग्भारेण श्रीपत्तनसंस्थापितकोइडिकालङ्कारश्रीशान्तिनाथविधिचैत्यालय श्रीश्रावकपौषधशालाकारापणोपचितपसमरयशःसंभारेण भ्रातृसाहराजुदेव साहबोलिय साहजेहड साहलषपति साहगुणधर पुत्ररत्न साह जयसिंह साहजगधर साहसलषण साहरत्नसिंह प्रमुखपरिवारसारेण श्रीजिनशासनप्रभावकेण सकलसाधर्मिवत्सलेन साहजेसलसुश्रावकेण कोइडिकास्थापनपूर्व श्रीश्रावकपोषधशालासहितः सकलविधिलक्ष्मीविलासालयः श्रीअजितस्वामिदेवविधिचैत्यालयः कारितआचन्द्रार्कं यावन्नन्दतात् ॥ शुभमस्तु । श्रीभूर्यात् श्रमणसंघस्य । श्रीः ।
૧આ લેખ ખંભાતના તંભન પાશ્વનાથના મંદિરમાંની એક શિલા ઉપરથી લીધેલ છે. એ અલાઉદ્દીન ખિલજીના વખતને છે. અહીં આપેલા ખંભાતના આ સંસ્કૃત લેખમાંના પહેલા ચાર મુનિશ્રી જિનવિજયજી સંપાદિત “પ્રાચીન જૈન લેખસંગ્રહમાંથી ઉતાર્યા છે. જિજ્ઞાસુએ વધુ વિગત માટે એ ગ્રંથ જો. પાંચમે વડવાની વાવને લેખ “બુદ્ધિપ્રકાશ'ના ૧૯૩૦ના જાન્યુઆરી અંકમાંના ખંભાતના ભદ્રશંકર શાસ્ત્રીના લેખ ઉપરથી ઉતાર્યો છે.
For Private and Personal Use Only