Book Title: Khambhatno Itihas
Author(s): Ratnamanirao Bhimrao
Publisher: Dilavarjung Nawab Mirza
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४२
परिशिष्ट ओ
॥०॥ अर्ह ॥ श्रेयांसि प्रतनोतु वः प्रतिदिनं श्रीनाभिजन्मा जिनो
__ यस्यांकस्थलसीम्नि केशपटली भिन्नेंद्रनीलप्रभा। सोत्कंठं परिरंभसंभ्रमजुषः साम्राज्यलक्ष्म्या . . . . . .
__ • • • • • • विटं(*)कंकणकिणश्रेणीव संभाव्यते ॥१॥ सेव्या पार्श्वविभुर्नतौ फणिपतेः सप्तास्य चूडामणि
संक्रान्तः किल योऽष्टमूर्तिरजनि स्पष्टाष्टकर्मच्छिदे। यद्भक्तं दशदिगजनवजमभित्रातुं तथा(*)सेवितुं
यं यत्पादनखाविशत्तनुरभूदेकादशांगोऽपि सः ॥२॥ त्र्यैलोक्यालयसप्तनिर्भयभयप्रध्वंसलीलाजय
स्तम्भा दुस्तरसप्तदुर्गतिपुरद्वारावरोधार्गलाः । प्रीतिप्रोक्षितस(*)प्ततत्त्वविटपिप्रोद्भतरत्नाङ्कराः
शीर्षे सप्तभुजङ्गपुङ्गवफणाः पार्श्वप्रभोः पान्तु वः ॥३॥ लोकालोकलसद्विचारविदुरा विस्पष्टनिःश्रेयस
द्वारः सारगुणालयस्त्रिभुवनस्तुत्याङ्ग्रिपङ्केरुहः । श()श्वद्विश्वजनीनधर्मविभवो विस्तीर्णकल्याणमा
आद्योऽन्येऽपि मुदं जनस्य ददतां श्रीतीर्थराजः सदा ॥४॥ दैत्यारिर्नियतावतारनिरतस्तत्रापि कालं मितं
त्रातार्केन्दु भवान्ववाय(*)पुरुषास्तेऽपि त्रुटत्पौरुषाः ।
૨ લેખ ખંડિત છે. ખંભાતમાં કુંથુનાથના મંદિરમાંથી એ મળી આવેલો. ૩૧૮૧૬ ઈચના ઘળા પથ્થર ઉપર એ છે. આખો હશે ત્યારે આ લેખ લાંબો અને ઉપરી લેવો જોઈએ
For Private and Personal Use Only

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329