Book Title: Katantra Vyakaranam Part 03 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 12
________________ श्रीजानकीप्रसादाख्यो द्विवेदो विवादप्रणीः । व्याख्याति यत्ससंरम्भ कातन्त्रं तन्महीयताम् ।। आराध्यश्शर्ववर्माऽसौ क्लप्तशब्दानुशासनः । आराधकश्च नव्योऽयं द्विवेदस्तद्वयी जयेत् ।। ऐन्द्रं विभुत्वमापन्नोऽस्म्यहं राजेन्द्रसंज्ञकः । यतोऽस्मन्नन्दने जातो हरिश्चन्द्रस्सुरद्रुमः ।। विश्वविद्यालयस्यास्य समज्ञा दिग्दिगन्तगा । विभाजतेऽधुना नूनं यत्प्रसूनप्रकाशनैः ।। नात्र काचिदत्युक्तिः। अस्मत्प्रकाशनसंस्थाननिदेशकवर्याणां डॉ० हरिश्चन्द्रमणित्रिपाठिमहाभागानां तद्वशंवदानां डॉ० हरिवंशकुमारपाण्डेयप्रभृतीनामहर्निशोद्यममहिम्नैव प्रकाशनकार्य सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्येदानी निखिलेऽपि सारस्वतजगति प्रथिम्नः परां काष्ठामधिरूढमिति समनुभूय सप्रणयं प्रकाशननिदेशकान् जयजीवशब्दैर्बहुशस्सभाजये । किञ्च, विद्वत्प्रवरान् आचार्यजानकीप्रसादद्विवेदान् अधिकातन्त्रं कृतभूरिपरिश्रमान् विश्वविद्यालयसारस्वतकीर्तिप्रतननदत्तचित्तान् पुनरप्येकवारं प्रत्युद्गच्छामि सनमस्कारम् । ___मन्ये, प्रकाशनेनानेन कातन्त्रप्रणयिनां विशेषपरितोषस्तु भविष्यत्येव, इतरेऽपि शब्दानुशासनरसिका: परां प्रीतिमुपगमिष्यन्ति । विद्वद्वशंवदः वाराणसी अक्षयतृतीया, वि. सं. २०६० (४ मई, २००३ ई०) . कुलपति: सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 662