________________
( 58 )
it does not stand at the beginning of a word; as लट्ठी, (यष्टि:) ; दिट्ठी, (दृष्टिः) ; हत्थी इत्यादि ।
॥ द्वितीय तुर्य्ययो रुपरि पूर्व्वः ॥ ८ ॥
द्वितीय तुर्य्ययोर्द्वित्वप्रसङ्गे उपरि पूर्वौ भवतः । द्वितीयस्यो - परि पृथमश्ञ्चतुर्थस्योपरि तृतीय इत्यर्थः ।
When the second or the fourth letter of a class (वर्ग) is to be doubled, it shall, instead of being doubled, be conjoined to the first and the third letter of the same barga respectively, over it ; as वक्खाणं ( व्याख्यानं ) ; अघो (श्रर्थः) ।
॥ न दीर्घानुखारात् ॥ ।
दीर्घानुस्वाराभ्यां परयोः शेषादेशयोर्द्वित्वं न भवति ।
A consonant preceded by a long vowel or Anuswara is never doubled ; as ईसरो (ईश्वर:) ; लाभं (लास्यं) ; संकंतो (संक्रान्तः) ; संझा (संन्धवा) ।
॥ रहोः ॥। १० ।
रेफ कारयोद्दिवं न भवति ।
R and h are never doubled ; as-र-सुंदेरं, (सौन्दर्य्य'); वम्हचेरं (ब्रह्मचर्य्य'); धीरं (धैर्य्य); विहलो (विहल : ) ; कछावणी
(कार्षापणः) ।
॥ समासे वा ।। ११ ।
मासे द्वित्वं वा भवति !
Aho! Shrutgyanam