Book Title: Karan Prakash
Author(s): Bramhadev, Sudhakar Dwivedi
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 227
________________ ( 105 ) पिट-शब्दः। एकवचनं वहुवचनं १मा (nom.) पित्रा (१) पिअरो पिपरा (२) २या (acc.) पिअरं (३) पिअरे, पिदुणो ३ या (instr.) पिअरेण, पिदुणा पिअरेहिं ५ मी (abi.) पिपरादो, पिदुणो इत्यादि पिअरहितो, पिदुहितो इत्यादि ६ष्टी (gen.) पिअरस्म, पिदुणो पिअराणं, पिदुणं ७मो (loc.) पिअरे, पिअरम्मि, पिदुम्मि पिअरेसु, पिदुसुं में (voc.) हे पित्र, हे पिअर हे पिरा एवं भ्राट, जामात्री रूपाणि भवन्ति । The words bhrátri and jámátri are declined like pitri. ईकारोकारान्तानां पुलिङ्गानां रूपाणि । Declension of words (masc.) ending in í or ú. (१) प्राकृतप्रकाश कल्पलतिकयोरीकारोकारान्तानां शब्दानां साधनार्थं न पृथक् सूत्राणि विद्यन्ते। प्रतीयते तत् तेषामपि यथाक्रम मिकारोकारान्तवत् कार्याणि भवन्तीति । १। शौरसेन्यां प्रथमैकवचने “पिदा” इतिरूपं भवति। यथा “ ताद को वि एदाए पिदा" In the saurasenf the word pitri becomes pida in nom. singular. २। भ्राटशब्दस्य जसि ‘भादरो' इतिरूपम् दृश्यते। We find also the form 'भादरो' in nom. plu. of bleritri as अणगेहन्द एदं ववसिदं ते भादरो। ३। भाषान्तरे अमि 'पिर' इति रूपम्। In some dialects we find also the form fout in acc. sing. 14 Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284