Book Title: Karan Prakash
Author(s): Bramhadev, Sudhakar Dwivedi
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 280
________________ ( 18 ) सिह्य, अहिऊल, आलुख, उह; (वल, गेह, हर, पंग, णिरुवार, अहिपच्चुत्र; ग्रह (१) त्वा, तुम, तव्येषु ग्रहस्थाने घेत् इत्यादेशो (भवति । बच (२) (वा, तुम, तथ्येषु) वोत् त्रा, तुम, तव्येषु परतः रुद, भुज, मुचामन्यवर्णस्य तो भवति । Before the affixes ktwá tum and tavya final consonants of the roots rud, bhuj and mucha becomes t. कृञःस्थाने भूतभविष्यतीः त्रा, तुम, तव्येषु च परतः का इत्यादेशो भवति। The root krin becomes ki in past and future tenses and before the affixes kluwa, tum and tavya. दूच्छ (३) वध कुह्य, यम जच्छ, सिध अच्छ, सद छिद पत भिद वढ, युध जुह्य, वेष्ट वुह्य, सं-वेष्ट ग्ध उत्-वेष्ट उब्वे , उव्वेढ, (१) शौरसेन्यां ग्रहधातोः 'गेल' इतिरूपं भवति । कस्यचिन्मते क्त तव्ययोः 'गे' gfal in the s'aurasení genha is substituted for graha but according to some (ge) is substituted for it before the affixes kita and tabya. भावकर्म णोः गेजझ, घेप्पौ gejja and gheppa are substituted for graha in the passive (भावकमणोः), अपभ्रशे ग्रहस्थाने गहू इत्यादेशो भवति, in the apabharans a griima is substituted for grah. (२) शौरसेन्यां व वचोःस्थाने वञ्च इति, in the sauraaeni bachcha is substituted for the roots bru and bacha in all afflxes. (a) Thaqi #7: qaz, in the s'aurasení puchh is substituted for isha, अस सड, पड, किंद, भिंद, वेड, बुध संवेल्ल, गिह्य, Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284