________________
( 159 )
खाद धावोरन्तास्य लुगभवति। The final letter of the rocts hid and dhae are optionally elided, as खाइ, खाद (खादति) ; धाड, धार (धावति);
सृजधातो रन्तास्य रोभवति ।
R is substituted for the final letter of the root srija, as, सिरद (सृजति);
शकादीना मन्तपस्य द्वित्व भवति । The final letter of the roots s'ak &c, is doubled, as TE, लग्ग, कुप्प, नस्म &c.
अफुमादयः शब्दाः श्राक्रमि प्रभृतीनां
धानां स्थाने केन सह निपात्यन्ते।। Aphuņņa &c. are used for ákrami &c. with the affix kta, as अफुणो (आक्रान्तः) ; उक्कोसं (उत्कृष्टं); फुडं (स्पष्टं); वोलीणो (अतिक्रान्तः); वीमहो (विकसितः); लुग्गो (रुग्लः) ; विल्हक्को (नष्टः); पम्हट्टो (प्रसृष्टः); विढतं (अर्जित); छित्त (स्पृष्टं) ; जढं (त्यक), ह्यामिश्र (क्षिप्तं) ; निश्छुढं (उद्वृत्तं); चक्खिधं (आस्वादित); निमिश्र (स्थापितं) इत्यादि।
Roots which have special forms in the s'auraseni. सं धातुः
प्रां रूपं च
चव्य, म्ज
पुस, छिर, छिप्प;
Aho! Shrutgyanam